कांता
न. वै. क. ङसोऽङ्केन सा च मूर्तिमती सती।। ९६ ॥ एका मूर्तिर्दधाभूता भेदो वेदे निरूपितः । इयं खी सा पुमान् किंवा सा वा पुमानञ्|- ञ्
सं• ४ .
॥ ३५ , झयम् ॥ ९७ ॥ हे रूपे तेजसा तुल्ये रूपेण च गुणेन च॥ पराक्रमेण बुद्धचा वा ज्ञानेन संपदापि च॥९८॥ पुरतो गमनेनैव किं तुच्छु
ऊसा वयसाधिका ।। ध्यायते तामयं शश्वदिमं सा स्मरति प्रियम् ॥ ९९॥ रचिता सास्य प्राणैश्च तत्प्राणैर्मुर्तिमानयम् । अस्य राधाकुअ• १३
ॐ|सुसारेण गोकुलागमनं परम् ॥ १०० ॥ स्वीकारं सार्थकं कर्तुं गोकुले यकृतं पुरा । कंसभीतिच्छलेनेव गोकुलागमनं हरेः ॥१०१ ॥|ङ्क
ॐ|प्रतिज्ञापालनार्थाय भयेशस्य भयं कुतः ॥ राधाशब्दस्य व्युत्पत्तिः सामवेदे निरूपिता ॥ १०२ ॥ नारायणस्तामुवाच ब्रह्माणं छे
ऊनाभिपंकजे। ब्रह्मा तां कथयामास ब्रह्मलोके च शंकरम् ॥ १०३ ॥ पुरा कैलासशिखरे मामुवाच महेश्वरः ॥ देवानां दुर्लभां नंद/
|निशामय वदामि ते ॥ १०४ ॥ सुरासुरमुनींद्राणां वांछितां मुक्तिदां पराम् ॥ रेफो हि कोटिजन्माषं कर्मभोगं शुभाशुभम् ॥३०८॥|डू
। आकारो गर्भवासं च मृत्थं च रोगमुत्सृजेत् ॥धकार आयुषो हानिमाकारो भवबंधनम् ॥ १०६ ॥ श्रवणस्मरणोक्तिभ्यः प्रणश्यति|ङ्क
झ्न संशयः ॥ रेफो हि निश्चलां भक्तिं दास्यं कृष्णपदांबुजे ॥ १०७ ॥ सर्वेप्सितं सदानंढं सर्वसिद्धौघमीश्वरम् ॥ धकारः सहवासं चै।
इंच तनुर्यकालमेव च ॥ १०८॥ ददाति सासारूप्यं तत्वज्ञानं हरेःसमम् ॥ आकारस्तेजसां राशिं दानशक्त हरौ यथा ॥१०९॥|।
ॐयोगशक्तिं योगमतिं सर्वकालं हरिस्मृतिम् ॥ धृत्युक्तिस्मरणाद्योगान्मोहजालं च किल्बिषम् ११०॥ वेपते
॥ रोगशोकमृत्युयमा नात्रश्च
ॐ|संशयः॥ राधामाध्व्योः किंचिद्याख्यानं च यतः श्रुतम् ॥ १११ ॥ तदुक्तं च यथाज्ञानं साकल्यं वनुमक्षमः॥ आराफ़्दावने नेद
ॐ|विवाहो भविताऽनयोः ॥ ११२॥ पुरोहितो जगदाता कृत्वाऽग्निं साक्षिणं मुदा । कुत्रपुत्रमोक्षे च गव्यस्याहत्य भक्षणम्॥
झ॥ ११३ ॥ विंसनं घेतुकस्येव कानने तालभोजनम् ॥ बककेशिप्रलंबानां हिंसने चाऽथ लीलया ॥ ११४ ॥ मोक्षणं द्विजपतीनां—
|मिष्टान्नपानभोजनम् ॥ भंजनं शक्रयागस्य शक्राद्रकुलरक्षणम् ॥ ११९ ॥ गोपीनां वस्त्रहरणं व्रतसंपाद्नं तथा ! ताभ्यः पुनर्वत्र || ॥ ३५ ॥
ॐ दानं वरदानं यथेप्सितम् ॥ ११६ ॥ चेतसां हरणं तासामयं वश्थाः करिष्यति ॥ रासोत्सवे महारम्यं सर्वेषां हर्षवर्द्धनम् ॥ १३७॥४
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
