पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| | पूर्णचन्द्रोदये नक्तं वसंते रासूमंडले॥ गोपीनां नवसभोगात्कृत्वा पूर्ण मनोरथम् ॥ ११८ ॥ ताभिः सह जलकीडां करिष्यति हैं। शै| कुतूहलात् । विच्छेदोस्य वर्षशतं श्रीदामशापहेतुकम् ॥ ११९ ॥ गोपालेगपिकाभिश्च भविता राधया सह ॥ मथुरागमने तत्र|। ॐ गोपीनां शोकवर्धनम् ॥ १२० ॥ पुनः प्रबोधनं तासां दानमाध्यात्मिकस्य च॥ स्यंदनाङ्करयो रक्षां सद्यस्ताभ्यां करिष्यति॥१२१uझ ऊरथमारोहणं कृत्वा मथुरागमनं पुनः । पितभ्रातृव्रजैः साई विलंय यमुनां व्रजे ॥ १२२॥ अक्रूराय ज्ञानदानं दर्शयित्वा स्वकं । ॐजले कौतुकेन च सायदं नगरात्सर्वदर्शनम् ॥ १२३ ॥ मालाकारतंतुवायकुब्जानां बंधमोक्षणम् ॥ धनुर्भगं शंकरस्य यागस्थान/छ। आप्रदर्शनम् ॥ १२६ ॥ हिंसनं गजमछान्मं दर्शनं नृपतेः पुरः। कंस्स्य हिंसने सद्यः पित्रोनिंगडमोक्षणम् ॥ १२५ ॥ प्रत्रीधनं च युष्माङ् कमुग्रसेनाभिषेचनम् । तस्यतस्य वधूनां च ज्ञानाच्छोकापनोदनम् ॥ १२६ ॥ भ्रातुः स्वस्योपनयनं विद्यादाने गुरोर्मुखात् ॥४ गुरुपुत्रप्रदानं च पुनरागमनं गृहे ॥ १२७ ॥ छलनं नृपसैन्यानां यवनस्य दुरात्मनः ॥ निर्माणं द्वारकायाश्च मुचुकुंदस्य मोक्षणम् ॥ छ। ॐ|॥ १२८॥ द्वारकागमनं चैव यादवैः सह कौतुकात् । स्त्रीसंघानां विहरणं तभिः सार्द्ध च क्रीडनम् ॥ १२९ ॥ सौभाग्यवर्धनंॐ " |तासां पुत्रपौत्रादिकस्य च ॥ मणिसंबंधिनो मिथ्याकलंकस्य च मोक्षणम् ॥ १३० ॥ साहाय्यं पांडवानां च भारावतरणादिकम् ॥|। ॐ निष्पन्ने राजसूयस्य धर्मपुत्रस्य लीलया ॥ १३१ ॥ पारिजातस्य हरणं शक़हिंकारमर्दनम्॥ त्रयाणं च सत्याया वाणस्य भुजी झ्। झ|तनम् ॥ १३२ ॥ मर्दनं शिवसैन्यानां हरस्य बृभणं परम् ॥ हरणं बाणपुड्याचैशानिरुद्धस्य मोक्षणम् ॥ १३३ ॥ वाराणूस्याश्रङ्क झ|दर्शनं कृत्वा विप्रदारिद्रयभंजनम् च राधया सार्ध व्रजमागमिता । विप्रपुत्रप्रदानं पुनः ॥ च १३६दुष्टानां ॥ प्रस्थापयित्वा दमनादिकम् द्वारां ॥ च १३६ परं नारायणांशकम् ॥ तीर्थयात्राप्रसंगेन । सर्वे निष्पादनं युष्माभिः कृत्वा सह दर्शनम् गोलोकं ॥ॐ । |राधया सह ॥ १३६ ॥ गमिष्यंत्येव गोलोकं नाथोयं जगतां पतिः ॥ नारायणश्च वैकुंठं गमित स्म त्वया सह ॥ १३७ ॥ धर्मगेहाङ |मृषी दो च विष्णुः क्षीरोदमेव च ॥ इत्येते कथितं नंद भविष्यं वेदनिर्णयम् ॥ १३८ ॥ दूयतां सांप्रतं कर्म यदर्थं गमनं मम ॥ |आ।