पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व. वै. क. अथ ब्रह्मवैवर्तमहापुराणन्तर्गतश्रीकृष्णजन्मखंडविषयाऽनुक्रमणिका । ॥ १ ॥ ॐ पत्रम् |अध्यायः विषयाः लोकाः | पत्रम् अध्यायः कः ; २. १ नारदृस्य नारायणं, 'प्रति श्रीकृष्णजन्मखंडकथाविषयकप्रश्नः, च स शिवलोकं गतेन ब्रह्मणा शिवाय धरावृनकथनम, श्रीनारायणकृता विष्णुवैष्णवयोर्गुणप्रशंसा च . ३५ ससरधराणां त्रदशधर्माणां वैढूछे गमनम, महेशधर्मकृतं २ यतो हरेर्गोपवेषेण गोकुटागमनं तथा येन राधा गोपालिका श्रीहरिस्तोत्रम्, औद्यज्ञया सर्वदेवानां गोलकगमवं जाता तत्कारणकथनं, नारदम्य श्रीदाम्नोराधायाथ कळह गोलोकवर्णनं च १८० विषयप्रभः, रजमंडपे विरजासक्तं श्रीहरि सखीमुखलित्वा १३ ५ राधामंदिरषोडशद्वाराणां वर्णनम्, षडशद्वारातिक्रमोन्तरं कुपिताया राधिकाया रचमंडपगमनं, राधाशब्दश्रवणती राधाभ्यंतरगृहे देवानां गमनं, राधामंदिरवर्णनम्, देवराया हरश्नं वा भीत्या विरजया कृतं प्राणत्यागपूर्वकं मंदूिरे श्रीकृष्णातेजःस्वरूपम्य दर्शनं, महेशधर्मकृतः नरूपधारणं च ६८ श्रीकृष्णस्तवराजःतत्पठनफलकथनं च। १२६ | ४ | ३ सप्रसमुद्रोत्पतिः, कोषमंदिरद्वारे श्रीदाम्ना सहागतं हरिप्रति १५ १ ६ पूर्वटष्टतेजःस्वरूपमध्ये देवैरालोकितायाः कर्णमूर्तुवर्णनम् पुन:पुना राधोकिः,हरिं निर्गमयितुमाज्ञप्तानां सखीनांतं प्रति मुरकुतस्तवमुहून श्रीकृष्णेन देवेभ्योऽभयदानम्, पृथिव्या वचनानेि, राधं प्रति श्रीहरिमहत्ववर्णनात्मकं श्रीदाम्नो मवतरणार्थ राधादेनोटोकम्धनान प्रति कुणस्याज्ञावच वचनं, राधाबीनोः परस्परं शापः, शापदुःखाकुटी राधा नम, गोटोकसमागतानां नारायणविष्णुसंकर्षणानां और् औदामानी प्रति समाधानकारकं अहारवचनं च .. ११७ णदेहे टीनता पृथिव्यां स्वस्वांशेनावतरणार्थ सकलदेवता || ४ | ५ |मैः सह शरणागतां धरां प्रति प्राणो वचनम् , ब्रह्मप्रभतः भूयः श्रीकृणस्याज्ञा, केन कत्र फिनानावतरणं कर्तव्य- स्तस्मै सैषां भारो मेऽसह्यास्तद्धरया कथनम्, धरया मुरसं मिति प्रदाप्रश्नतः कृष्णेन तत्कथनम् भाविविरहकातरया ॐ | ॥ १ ॥ ।