पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पत्रम अध्यायः |लोकाः पत्रम् । अध्यायः का: ७ श्रीकृष्णजन्माद्यानम। १८७ ८० २३ रुदती राधांप्रति श्रीकृष्णस्य बोधवचनम, कृष्णाज्ञया सक ४९ | १७ |तृणवनवर्णनं तन्मध्येप्रसंगात्कठात्रत्या इतिहासःबैदवन- लंदवतानां स्वस्वस्थाने गमनम,कृष्णाज्ञया लोकाद्रोपगर नानोड्युत्पयादि, राधायाः षोडशनामात्मकं स्तोत्रम् पीगणैः सह राधाया गोकुले गमनम्, श्रीहरेर्मधुरागमनं च २७८ तन्नाम्नां व्युत्पत्ति २६३

.. ..१३२ ॥ ५५ ॥ १८ विप्रपत्रीमोक्षप्रस्तावः तन्मध्येविप्रपत्रकृतं श्रीकृष्णस्तोत्रम् । १३९ . Iछ

८६ ॥ ५८ | १९ |कलियदपदमनं, दावाग्निभक्षणेच ५९ ४ = ७ ६३ ॥ २२ प्राणागोवत्सवाहनप्रसंगतः कृतं कृष्णस्तोत्रम् ९ |नारदप्रमती नारायणेन नंदयशोदारोहिणनां जन्मांतरवृत्तक- थनम्, बढदैवजन्माख्यानम्, नंदपुत्रोन्सवकथनं च ६४ | ३१ इंद्रयागभंजनम् , गोवर्धनोडरपंच २३३ १०२ ७ ३५ । १० कंसप्रेरणया कृष्णं हंतुं नंदुगृहमागतायाः पूतनायाः कृष्णकुल स्तनपानेन मोक्षः पूतनाया जन्मान्तरकथनं च ४६ ७३ ३ नितमाबलिपत्रयोदशापप्रम्लाचः धेनु ३१ ११ जणावर्त ६ल्यवधुः, तजन्मांतरकृतकथनं च ... ... ३१ |तांत १५ १३ शकटासरभंजनम्, योगनिद्रेतकवचन्यासश्च ४२ }, } २४ प्रसंगलदुर्वासस आख्यानंबलिपुत्रमोक्षश्च ५० ३ ३ | १३ |वमृदवकृतप्रार्थनयाभीकूरणम्यनामकरणादिसंस्कारकरणथंग २५ दुर्वास १५८ गम्यनंतगृहगमनम् गऍणस्वागमनप्रयोजनस्यश्री कृष्णनामा २६ |अयरीपाख्यानप्रसंगत एकादशीव्रतनिरूपणं च ५९३ ८६ र्थम्य तथा पुराशिवमुखाच्छतस्य गोलोकवृत्तस्य च नंद २७ पीवम्मापहरणाख्यानं . तन्मध्ये गोपकृतं सर्वमंगठनश्रम, गी ८५ यशोदाभ्यां कथनम , गगनया नंदेन कुष्णम्य नामकरण प्रताविधानादिकथनं, राधाकृतं पार्वतीस्तोत्रम्, औकृष्णेन दिसंस्करणम्, गर्गकुतश्रीकृष्णस्तोत्रम्,गर्गस्य स्वगृहगमनम् ॥ २४७ गोपिकाभ्योऽभीष्टवरदानं च .... ... ... ३४३ १७० १४ , यमलार्जुनभंजनं, नळकूबरमोक्षःवृक्षाख्यानंच ••. १५ भांडोरवने राधाकृष्ययोर्विवाहःनवसंगमप्रस्ताव ५३ नं १७८ | ४ | ३९ |अष्टावक्रमुनिमोक्षणाख्यानम् ११२ ४ ४५ | १६ वकासुरवधः, प्रलंबासुरवधेः केशिदैित्यवधः, एतेषांजन्मान्तर ३१ राधाप्रभतोऽष्टावकम्येतिहासकथनम् ५६ मृत्तांतः, पार्वत्या कृतम्यत्रैमासिकनामत्रतस्याविधिः, नंदा ९८ ॥ ३१ अत:कृष्णेनद्राणःशापकारणकथनम्,तत्रत्रसंगान्सुचंद्र झ्या या सर्वत्रजजनानां धृवनं गमनं च ... ... ... १७८ राजवृकधनम,मोहिन्याविरहातुरावस्थामोहिनीव्रतंकाम