पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वे. छ. वनं रम्यं पुण्यक्षेत्रं च भारतम् ॥७॥ कृत्वा त्रिकालस्नानं च निर्मले यमुनाजले । कृत्वाष्टदलपदं च स्निग्धेन चंदनेन च ॥८॥ सं•४ उ. ध्यानेन गृर्गदत्तेन शुद्धेन मनसा सतिं । संपूज्य परमानंदं सानंदं व्रज़ तत्पदम् ॥९ ॥ कृत्वा निकृतनं कर्म पितृभिः शतकैः सह । २४०॥ अ० १११ वैष्णवेन सहालापं कुरुष्व सततं सति ॥ १ वर हुतवहज्वालां भक्तो वांछति पंजरम् । वरं च कंटके वासं वरं च विषभक्षणम् । ॥ ११ ॥, हे रभक्तिविहीनानां न संरो नाशकारणम् । स्वयं नष्टो भक्तिहीनो बुद्धिभेदं करोतिौंच भक्तिसंगेन वर्धते । परं । हरिकथालापपीयूषासेचनेन च ॥ १३ ॥ अ भक्तालापदीपाग्निज्वालायाः कलायापि च ॥.अंकुरः शुष्कतां याति पुनः सेकेन वर्धते ॥ १७ संगं च सावधानः परित्यज ॥ यथा दृश्च कालसर्प नरो भीत्वा पलायते ॥ १६ यशेदे च प्रयत्नेन स्वात्मनः पुत्रमीश्वरम् ॥ राम नारायणानंत सुकुंद मधुसूदन ॥ १६ ॥ कृष्ण केशव कंसारे हरे वैकुठ वामन ॥ इत्येकादश नमामि पठेद्वा पाठयेदिति । जन्मकोटिसहस्राणां पातकदेव मुच्यते ॥१७ राशब्दो विश्ववचनो मझापीश्वरवाचकः । तन तर्फबाट जुट्टा विदुः ॥ १९॥ रा चेति लक्ष्मीवचनो मश्चापीश्वरवाचकः । लक्ष्मीपतिं गतिं रामं प्रवदंति मनीषिणः ॥ २० ॥ नात्र सहसं दिव्या नां स्मरणं यत्फलं लभेत् ॥ तत्फलं लभते नूनं रा २१ ॥ सारूप्यमुक्तिवचनों नारेति चरैविदुर्युधाः॥ यो देवोप्य यनं तस्य स च नारायणः स्मृतः ॥२२॥ नाराश्च कृतपापाश्चप्ययनं गमनं स्मृतम् । यतो हि गमनं तेषां सोयं नारायणः स्मृतः ॥|सैं| ॥२३॥ ज्ञानमीप्सितम् । तयोलनं भवेद्यस्मात्सोयं नारायणः प्रभुः ॥ २९॥ नास्त्यंतो यस्य वेदेषु पुराणेषु चतुर्थं च । शास्त्रेष्वंन्येषु योगेड तेनानंतं विदुर्युधाः ॥ २६॥ सुकुमध्ययमानं च निर्माणं मोक्षवाचकम् । तद्ददाति च यो देवो मुकुन्दस्तेन कीर्तितः। २४० |॥ २७ ॥ सुकुं भक्तिरसप्रेमवचनं वेदसैंमतम् । यस्तं ददाति भक्तेभ्यो सुकुंदस्तेन कीर्तितः ॥ २८ ॥ सूदनं मधुदैत्यस्य यस्मात्सङ र