पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|, जानामि नरं पशुम् ॥ २६ ॥ किं जलं वा स्थलं किं वा किं वा नक्तं दिनं शृणु ॥ त्रियं पुमांसं वं वा नाहं जानामि भेदकम् ॥ २७॥ राधिकवचनं श्रुत्वा नंद विस्मयं ययौ ॥ भीता यशोदा निकटं गोपी संभाषिता ययौ ॥ २८ उवास निकटे तस्याः|| |3|समुवाच प्रियं वचः ॥ उवास तत्र नंश्च गोपीदत्तासनेन च ॥ २९॥ ॥ यशोदोवाच ॥॥ चेतनं कुरु राधे त्वमात्मानं रक्ष यत्नतः ॥ ह्वयसि प्राणनाथं च संप्राप्ते मंगले दिने ॥ ३० ॥ त्वत्तो विश्वं पवित्रं च स्वकुलं च सुरेश्वरि। गोप्यश्च पुण्यवत्यथ। त्वत्पादांबुजसेवया ॥३१ ॥ लोका गास्यंति त्वत्कीर्ति तीर्थपूतां सुमंगलाम् ॥ सतो वेदाश्च चत्वारः पुराणानि पुरातनम् ॥ ३२ ॥“ अहं यशोदा नंदोये बुद्धिरूपे निबोध माम्॥ वृषभानुसुता त्वं च मां निशामय सुत्रते ॥ ३३ ॥ द्वारकानगराद्भद्रे श्रीकृष्णसन्निधा नतः ॥ तवांतिकमागताहं प्रेरिता हरिणा सति ॥ ३४ ॥ शृणु मंगलवार्ता च मंगलं च गदाभृतः॥ आराद्वयसि कृष्णं तं “हे देवि = छ। चेतनं कुरु ॥ ३६ ॥ भक्त्यात्मंकं परिज्ञानं देहि मठं च सांप्रतम् । त्वद्भर्तुरुपदेशेन मत्समीपं समागतौ ॥ ३६ ॥ अश्वदायास्यॐ ॐ|ति इरिस्त्वां मुहूर्ते वरानने । भविष्यत्यचिरेणेव श्रीदाम्नः शापमोचनम् ॥ ३७ ॥ यशोदावचनं श्रुत्वा वार्ता प्राप्य गदाभृतः । श्री ॐ कृष्णनामस्मरणादूरीभूतंममंगलम् ॥३८॥ संप्राप चेतनं राधा संभाव्य कृष्णमंतरम् ॥ उवाच मधुरं शांता लौकिकीं भक्तिमुत्तङ्क ||माम् ॥ ३९ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्दै नारायणनारदसंवादे राधायशोदासंवादे दशाधि /छ| छ|शततमोऽध्यायः ॥ ११० ॥ ॥ रात्रिंकोवाच ॥ ॥ ज्ञानात्मकश्च परमो ब्रह्मशशेषपूजितः ॥ ज्ञानं च न ददौ तुभ्यं मन्मूलं प्रे|४ भूषिता सति ॥ १ ॥ तेनैव छद्मना नेतुं भवाथं बोधयामि किम् ॥ वेदाः संतश्च भावार्थ नेव जानंति तंस्य च ॥ २॥ स्त्रीजातिरबूलाइ ॐ सूढा वस्तुतोज्ञानतत्परा । ततस्तद्विरहेणेव संततं हतचेतना ॥ ३ ॥ किं वाहं कथयिष्यामि ज्ञानं पंचविधेषु च ॥ भक्तयात्मकं सर्वपरं ङ झ|निबोधं कथयामि ते ॥८॥ श्रीकृष्णस्य वरेणापि त्वं साधो निर्भयो भव॥ गोलोकं यष् िपवनं,संभवेच्च कुयोगिन% तस्मात्सर्वे परिकी इत्यज्य भजस्व परमेश्वरम् ॥ 9त्रदुर्विं परित्यज्य ब्रह्मरूपं निशामय ॥ ६ ॥ सर्वं यशोदे भवती परित्यज्य च नश्वरम् ॥ गत्वा वृन्दारों