के. के. । यथा वरस्तथ कन्या चाक्षुब्धे भैष्मके गृहे । रोहिण्युवाच ॥ ॥ सत्यं इहि जगन्नाथ का सं० ४ ट.
|मिनीनां च संसदि ॥ कीदृशी राधिका रम्या रुक्मिणी चापि कीदृशी ॥ १७ ॥ ॥ ॥ ॥ राधायां यादृशी प्रीती
१२८ रुक्मिण्यां नैव तादृशी । सा संगिनी पूर्वकाले सर्वकीडासु वर्धिनी ॥ १८ ॥ गणाधिष्ठातृदेवी सा पंचप्राणाधिका सती॥ रुक्मिणी |ऊ| अ५१९
कमला सशोत्संपदामधिदेवता ॥ १९॥ सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ॥ बुदेरप्यधिदेवी च दुर्गा नारायणी परा छ।
|॥ २० ॥ देवाधिष्ठातृदेवी त्वं सावित्री वेदमातृका ॥ विद्याधिदेवताहं च ततोन्याश्च कलाकलाः॥ ३१॥ नं ब्रह्मणि शिवे शेषे
पृथिवी धन्या सुपुण्यं भारतं यतः ॥ २३ ॥ तत्र धंदावनं धन्यं राधापादाब्जचिह्नितम् । सर्वासामपि देवीनां राधा पुण्यवती सती ॥|ऊ|
| २४ राधापादाब्जनखरे ददौ स्निग्धमलक्तकम् ॥ अयमेवमिति श्रुत्वा जहसुः सर्वयोषितः ॥ २९॥ ध्यायंते. दूरतः सर्वा |ऊ|
राधा व
स योषितः सर्वाः साध्वित्यूचुश्च संसदि ॥ २७ ॥ लोपामुद्रानसूया चाप्यहल्यासुंधती तथा ॥ सर्वास्ता सुनिपत्न्यश्च रभसं चक्रुरी ।
बुरम् ॥ २८॥ अथ देवांश्च धूपश्च मुनींद्रांन्यापि भीष्मकः । पूजयामास विधिना भोजयामास सादरम् ॥ २९ ॥ खद्यत खाद्य छ।
तां लोका दीयतां दीयतामिति । शब्दो बभूव नगेरे वायसगीतमंगलैः ॥ ३०॥ अथ प्रभाते धनेशशेषाद्यदिशास्तथा॥ यानमारो
इयं भूपाभकिरे च वरान्विताः ॥३३॥ राजा महोग्रसेनश्च वसुदेवस्त्वरान्वितः ॥ कारयामास यात्रां च श्रीकृष्णं रुक्मिणीं सतीम् ।
|॥ ३२॥सुभद्रा रुक्मिणीमाता कन्यां कृत्वा स्ववक्षसि ॥ रुरोदोचेस्तत्सखीभिर्बाधवेरित्युवाच सा ॥ ३२ ॥ ॥ सुभद्रोवाच ।।
क यासि म परित्यज्य वत्से मातरमीश्वरीम् ॥ कथं जीवामि त्वां त्यक्त्वा कथं त्वं वापि जीवसि ॥ ३४ ॥ महालक्ष्मीर्ममझ॥२३८॥
गुदात्कन्यारूपा च मायया ॥ वसुदेवालयं यासि वासुदेवप्रिया सती॥ ३६ ॥ इत्युक्त्वा कन्यकां शोकात्सिषेच नेत्रजैर्जलैः ॥४॥
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
