पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के. के. । यथा वरस्तथ कन्या चाक्षुब्धे भैष्मके गृहे । रोहिण्युवाच ॥ ॥ सत्यं इहि जगन्नाथ का सं० ४ ट. |मिनीनां च संसदि ॥ कीदृशी राधिका रम्या रुक्मिणी चापि कीदृशी ॥ १७ ॥ ॥ ॥ ॥ राधायां यादृशी प्रीती १२८ रुक्मिण्यां नैव तादृशी । सा संगिनी पूर्वकाले सर्वकीडासु वर्धिनी ॥ १८ ॥ गणाधिष्ठातृदेवी सा पंचप्राणाधिका सती॥ रुक्मिणी |ऊ| अ५१९ कमला सशोत्संपदामधिदेवता ॥ १९॥ सर्वशक्तिस्वरूपा च कृष्णस्य परमात्मनः ॥ बुदेरप्यधिदेवी च दुर्गा नारायणी परा छ। |॥ २० ॥ देवाधिष्ठातृदेवी त्वं सावित्री वेदमातृका ॥ विद्याधिदेवताहं च ततोन्याश्च कलाकलाः॥ ३१॥ नं ब्रह्मणि शिवे शेषे पृथिवी धन्या सुपुण्यं भारतं यतः ॥ २३ ॥ तत्र धंदावनं धन्यं राधापादाब्जचिह्नितम् । सर्वासामपि देवीनां राधा पुण्यवती सती ॥|ऊ| | २४ राधापादाब्जनखरे ददौ स्निग्धमलक्तकम् ॥ अयमेवमिति श्रुत्वा जहसुः सर्वयोषितः ॥ २९॥ ध्यायंते. दूरतः सर्वा |ऊ| राधा व स योषितः सर्वाः साध्वित्यूचुश्च संसदि ॥ २७ ॥ लोपामुद्रानसूया चाप्यहल्यासुंधती तथा ॥ सर्वास्ता सुनिपत्न्यश्च रभसं चक्रुरी । बुरम् ॥ २८॥ अथ देवांश्च धूपश्च मुनींद्रांन्यापि भीष्मकः । पूजयामास विधिना भोजयामास सादरम् ॥ २९ ॥ खद्यत खाद्य छ। तां लोका दीयतां दीयतामिति । शब्दो बभूव नगेरे वायसगीतमंगलैः ॥ ३०॥ अथ प्रभाते धनेशशेषाद्यदिशास्तथा॥ यानमारो इयं भूपाभकिरे च वरान्विताः ॥३३॥ राजा महोग्रसेनश्च वसुदेवस्त्वरान्वितः ॥ कारयामास यात्रां च श्रीकृष्णं रुक्मिणीं सतीम् । |॥ ३२॥सुभद्रा रुक्मिणीमाता कन्यां कृत्वा स्ववक्षसि ॥ रुरोदोचेस्तत्सखीभिर्बाधवेरित्युवाच सा ॥ ३२ ॥ ॥ सुभद्रोवाच ।। क यासि म परित्यज्य वत्से मातरमीश्वरीम् ॥ कथं जीवामि त्वां त्यक्त्वा कथं त्वं वापि जीवसि ॥ ३४ ॥ महालक्ष्मीर्ममझ॥२३८॥ गुदात्कन्यारूपा च मायया ॥ वसुदेवालयं यासि वासुदेवप्रिया सती॥ ३६ ॥ इत्युक्त्वा कन्यकां शोकात्सिषेच नेत्रजैर्जलैः ॥४॥