पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्मने ॥ क्षिणां तां ददौ परिपूर्णतमाय च ॥ १२ ॥ शुभकर्मणि निष्पन्नं कृत्वा कन्यां च वक्षसि॥ रुरोद राजा मोहेन मुनि राजा देवेंद्रसंसदि ॥ १३ ॥ परिहारेण वचसा कृत्वा तस्मै समर्पणम् । सिषेच कन्यां धन्यां च नेत्रयुग्मजलेन च ॥ १४ ॥ इति श्रीब्र हैं। ह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे रुक्मिण्युद्वाहेऽष्टाधिकशततमोऽध्यायः ॥ १०८॥ ॥ श्रीनारा यण उवाच । एतस्मिन्नंतरे राज्ञी रुक्मिणीजननी शुभा । पतिपुत्रवतीभिश्च साध्वीभिः सहिता-सुदा ॥ १ ॥ .आगत्य ॐ श्री सुद्धा नियंत हो गर्न मा निर्माणमॉडुले "नेन नानासिनातनीद्वयं सीवनं तं मे रोहिणीं सतीम्॥ ९॥ देवपत्न राजपत्नीं मुनिपत्नीं पतिव्रतम् ॥ रत्नसिंहासनस्थं च रत्नभूषणभूषिताम् ९ ॥ पुटांज झलियुतास्तत्र क्रमेण च पृथक्पृथक् झ|८॥ दुर्गा कृष्णाय प्रददौ तत्र मंगलपत्रिकाम ॥ सर्वासामाज्ञया देवी पठेति तमुवाच सा॥ ९॥ पपाठ पत्रिकां कृष्णो देवीसं छु। कुसृदि सस्मितः । लक्ष्मी सरस्वती दुर्गा सावित्री राधिका सती॥ १०॥ तुलसी पृथिवी गंगाऽर्धती यमुनादितिः । शतरूप चक्रे ॥ ॥ रुक्मिणीं रुक्मिणीकांत त्वां पश्यतां च सस्मिताम्। पश्य प्रौढां रूपवतीं सुंदरीं नवयौवनाम्॥ १३ ॥, ॥ सरस्वत्युवाच ॥ - नव योग्या च युवती रत्नभूषणश्वषिता । त्वां प्रार्थयंती सुचिरमवमन्यान्यंमीश्वरम् ॥ १४ ॥ |॥ ॥ ॥ ॥ यथा वरस्तथा कन्या विधिना योजिता पुरा ॥ विदग्धाया विदग्धेन सर्वत्र संगमः शुभः ॥ १९ ॥ ४ ॥ रत्युवाच. ॥ ॥ ईश्वणं परीहासं का वा कर्तुं क्षमा भुवि ॥ ध्यानासाध्यो दुराराध्यधावमन्यान्यमीश्वरम् ॥ ३६ ॥