,,
म.के. के. रक्षणहेतवे ॥ ६७ ॥ सर्वं नश्यंति ब्रह्मांडे प्रभवंति पुनपुनः ॥ न मे भक्ताः प्रणश्यंति निशंकाय निरापदः ॥ १८ ॥ अतो|झ|सं० ४ ५.
विपश्चितः सर्वे दास्यं वांति नो वूरम् ॥ ये मां दास्यं प्रयाचते धन्यास्तेऽन्ये च वंचिताः ॥ १९ ॥ जन्ममृत्युजराव्याधिसँ
। १६ ॥ अ•
भयं च यमयातना । अन्येषां कर्मिणामस्ति न भक्तानां च कर्हिचित् ॥ ६० ॥ भक्ता न लिप्तः पापेषु पुण्येषु सर्वक 2
|र्मिणः ॥ अहं धुनोमि तेषां च कर्मभोगान्सुनिश्चितम् ॥ ६१ ॥ अहं प्राणश्च भक्तानां भक्ताः प्राणा ममापि च ॥ ध्यायंते|अ
|ते च मां नित्यं तान्स्मरामि दिवानिशम् ॥ ५२ ॥ चक्रे सुदर्शनंनाम पोडशारं सुतीक्ष्णकम् । यत्तेजः पोडशांशोऽर्षि नास्ति|”
सर्वेषु जीविषु ॥ ६३ ॥ भक्तांतिके तु तच्चकं दत्त्वा रक्षार्थमीप्सितम् ॥ ने स्वास्थ्यं न च श्रीनिमें यामि तेषां च सन्निधिम् ||
|॥ ६४ ॥ न मे स्वास्थ्यं च वैकुंठे गोलोके राधिकांतिके ॥ यत्र तिष्टंति भक्तास्ते तत्र तिष्ठाम्यहर्निशम् ॥ ९६ ॥ प्राणभ्यः
प्रेयसी राधा स्थितोरसि दिवानिशम् ॥ यूयं प्राणाधिका लक्ष्मीर्न मे भक्तात्परा प्रिया ॥ ९६ ॥ भक्तदत्तं च यद्दव्यं भक्त्या
ॐआमि सुरेश्वराः ॥ अभक्तदत्तं नाश्नामि ध्रुवं भुक्ते वलिं स्वयम् ॥ ५७ ॥ वपुत्रस्खजनांस्त्यक्त्वा ध्यायंते मामहर्निशम ॥ युष्मा|५|
न्विहाय तान्नित्यं स्मराम्यहमहर्निशम् ॥ ६८ ॥ दुष्टं यदा मे भक्तानां ब्राह्मणानां गवामपि ॥ क्रतूनां देवतानां च हिंसां कुर्वति।
|निश्चितम् ॥ ६९ ॥ तथाचिरं ते नश्यंति यथा वह्न तृणानि च ॥ न कोपि रक्षिता तेषां मयि हृतद्युपस्थिते ॥ ६० ॥ यास्यामि|५|
|पृथिवीं देवा यात यूयं स्वमालयम् ॥ यूयं चैवांशरूपेण शीघ्र गच्छन भूतलम् ॥ ६३ ॥ इत्युक्त्वा जगतां नाथो गोपाना:छ|
ॐहूय गोपिकाः ॥ उवाच मधुरं वाक्यं सत्यं यत्समयोचितम् ॥ ६२ ॥ गोपा गोप्यश्च शृणुत यात नंदव्रजं परम । वृष।
इभानुगृहे क्षिप्रं गच्छ त्वमपि राधिके ॥ ६३ ॥ वृषभानुप्रिया साध्वी नंदगोपकलावती ॥ सुबलस्य सुता सा च कमलांशसमुद्रया ॥झ
|॥ ६४ ॥ पितृणां मानसी कन्या धन्या मान्या च योषिताम् ।। पुरा दुर्वाससः शापाजन्म तस्या व्रजे गृहे ॥ ६५ ॥ तंस्या गृहे ||॥ १६ ।।
४ १ तथापि न प्रतीतिर्म-३० पा० २ र्वेष्टारो ये च-५० पा० । ३ तस्यां लभस्व त्वं जन्म-१ पा°।
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
