पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च यत्कर्म काले खलु भविष्यति ॥ २८ ॥ महत्क्षुद्रं च यत्कर्म सवं कालकृतं सुराः स्घस्य काले च तरवः फलिताः पुष्पिणः सदा ॥ २९ ॥ पारिपक्वफलाः काले काले पक्कफलान्विताः सुखं दुःखं विपत्संपच्छोकचिंताशुभाशुभम् ॥ ३० ॥ स्वकर्मफलनिष्टं च सर्वकालेप्युपस्थितम् । ॥ न हि कस्य प्रियः को वा विप्रियो वा जगत्त्रये ॥ ३१ ॥ काले कार्यवशात्सर्वे भवंत्येवाप्रियाः प्रियाः ॥ राजानो मनवः पृष्ठ्यां दृष्टु युष्माभिरत्र वै ॥ २२ ।। स्वकर्मफलपाकेन सर्वे कालवशंगताः युष्माकमधुना चैव गोलोके यत्क्षणं गतम् । ३३ । पृथिव्यां तत्क्षणेनैव सप्त मन्वंतरं गतम् ॥ इंद्राः सप्त गतास्तत्र देवेंद्र धाष्टमोऽधुना ॥ ३४ ॥ कालचक्रे भ्रमत्येव मदीयं च दिवानिशम् ॥ इंद्राश्च मानवा भूपाः सर्वे कालवशंगताः ॥ ३६॥ कीर्तिः पृथ्व्यां पुण्यमद्य कथामात्रावशेषितम् । अधुनाऽपि च राजानो दुष्टाश्च हरिनिंदकाः ३६ ॥ बभूवुर्वहवो भूमो महाबल पराक्रमाः ॥ सर्वे यास्यंति राजनः कालांतरवशं ध्रुवम् ॥ ३७ ॥ उपस्थितोपि कालोयं वातो वाति निरंतरम् । वह्निर्दहति मूर्यश्च तपत्येव ममाज्ञया। ३८ ॥ व्याधयः संति देहेषु मृत्युश्चरति जंतुषु ॥ वर्षत्येते जलधराः सर्वे देवा ममाज्ञया ॥ ३९ ॥ ब्राह्मण्यनिष्टा विप्राश्च ॥ ब्रह्मर्षयो ब्रह्मनिष्ठा योगनिष्ठाश्च योगिनः ॥ १५ ॥ ते सर्वे मद्याद्रीताः ॥ मद्भक्ताश्चैव निःशंकाः कर्मनिर्मलकारकाः ॥ ४१ ॥ देवाः कालस्य कालोहं विधाता धातुरेव च ॥ संहारकर्तुः संहर्ता पातुः पाता परात्परः ॥ ४२ ॥ ममाज्ञयऽयं संहर्ता नाम्ना तेन हरः स्मृतः ॥ वं विश्वमृद मुष्टिहेतोः पाता धर्मस्य रक्षणात् ॥ ४३ ॥ ब्रह्मादितृणपर्यंतसर्वेषामहमीश्वरः ॥ स्वकर्मफलदाताऽहं कर्मनिर्मुलकारकः ॥ ४४ ॥ अहे यान्संहरिष्यामि कस्तेषामपि रक्षिता ॥ यानहं पालयिष्यामि तेषां हंता न कोपि वा ॥ ४६॥। सर्वेषामपि संहर्ता स्रष्टा पाताऽहमेव च । नाहं शक्तश्च भक्तानां संहरे नित्यदेहिनाम् ॥ १६ ॥ भक्ता ममानुगा नित्यं मत्पादार्चनतत्पराः अहं भक्तांतिके शश्वत्तेषां कालन प्रासं कालांतकस्य च-इ०पा० ।।