पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्तोत्रं यः पठेद्धर्विकम् ॥ इह लोके सुखं भुक्त्वा यात्यंते हरिमंदिरम् । ९० ॥ न भवेद्धविच्छेदो रोगः शोक मुदारुणः । छु। श्रोषिता स्त्री लभेत्कांतं भार्याभेदी लभेत्प्रियाम् ॥ ९१॥ अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् । निर्घमिर्लभते भूमेिं प्रजादीन लभेत्मजम् ॥ ९२ ॥ रोगादिमुच्यते रोगी बदो मुच्येत बंधनात् ॥ भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ अस्पष्टकीर्तिः ङ ॐ|सुयशा मूख भवति पंडितः ॥३॥॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डउत्तरार्द्ध नारायणनारदसंवादे राधास्तोत्रेछ झुद्विनवतितमोऽध्यायः ॥ ९२॥ ॥ श्रीनारायण उवाच ॥ ॥ उद्धवस्तवनं श्रुत्वा चेतनां प्राप्य राधिका । विलोक्य कृष्णाकारं ॐ च तमुवाच शुचान्विता । १ ॥ ॥ । श्रीराधिकोवाच ॥ ॥ किन्नाम भवतो वत्स केन वा प्रेरितो भवान् ॥ आगतो वा कुत इति इहि|| मां केन हेतुना ॥ २॥ कृष्णाकृतिस्त्वं सर्वागेिर्मन्ये त्वां कृष्णपार्षदम् ॥ कृष्णस्य कुशलं धेहि बलदेवस्य सांप्रतम् । क्षा नंदस्तिष्ठति झ| ॐ तत्रैव हेतुना केन तद्वद ! समायास्यति गोवंदो रम्य वृन्दावन वनम् ॥ ४ ॥ पुनर्द्रक्ष्यामि तस्यैव पूर्णचंद्रमुखं शुभम् । पुनः क्रीडां | ॐ करिष्यामि तेनाहं रासभंडले ॥ ६ ॥ जले च विहरिष्यामि पूनर्वा सखिभिः सह ॥ श्रीनंदनंदनांगे च पुनर्दास्यामि चंदनम् ॥६५झ ॥ उद्धव उवाच । उद्धवेत्यभिधानं मे क्षत्रियोदं वरानने ॥ श्रेषितः शुभवार्थे कृष्णेन परमात्मना ॥७तवांतिकं समायातः पार्षे ङ छु। दोहं हरेरपि । कृष्णस्य बळदेवस्य शिवं नंदस्य सांप्रतम् ॥८॥ ॥ श्रीराधिकोवाच ॥ ॥ अस्ति तवामुनाकूलं सुगंधि पैवनोस्ति सः ॥ ॐ झ|तस्य केलिकदंबानां मूलमस्त्येव सांप्रतम् ॥ ९॥ पुण्यं वृन्दावनं रम्यं तद्विद्यमानभीप्सितम् । पुंस्कोकिलानां विरुतं तल्पं चंदनलङ्क |र्चितम् ॥१० ॥ चतुर्विधं च.भोज्यं च मधुपानं च सुन्दरम् । दुरंतो दुःखदोप्यस्ति पापिष्ठो मन्मथस्तथा ॥ ११ ॥ ते च रत्नप्रदीपा|ङ्। ज्वलति रामंडले । मणींद्रसारनिर्माणमस्त्येवं रतिमंदिरम् h१२ ॥ गोपांगनागणोस्त्येव पूर्णचंद्रोस्ति शोभितः॥ सुगंधिपुष्पूरचितं तयं चंदनचर्चितम्। १३॥ तांबूलं रतिभोगाई कर्नूरादिसुसंस्कृतम्॥ सुगंधिमालतीमाल्यंश्वेतचामरदर्पणम्। १४॥ मुक्कामाणिक्यसे|डै। सुचवरिरंसनोवरस्य ॥ नानोप्ताननं रथं रम्यक्रीडासुरोक्रम्। १५ ॥ सुगंचिपुष्पोयानं च पदश्रेणीमनोहरम् अस्त्येवं पूर्वविभवः |3| छ|