पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हैं. * इसे अम्॥ १६॥ इया मनाथ कंसि मे प्राणघडम । क वापराधो वास्याय वासीयः पदेपदे । १७.• e = २१ डत्य सादेवी पुनर्रीमवाप सा चेतनां कारयामास पुनरेव स उदवः । ती इड़ा परमार्थ मैने क्षत्रियपुंगवः ॥ १८॥ संलीभिः सप्तभिः शश्वत्सेवितां श्वेतचामरैःगोपीनां च त्रिलक्षेमं सुश्रियः प्रियसेविताम् ॥ १९॥ दिवानिरो वेष्टितां च गोपीछ अ• ९३ गां शतकोटिभिः॥ काचित्कर्षलदस्ता च काचिन्माल्यधरापरा ॥ २० ॥ काचित्संद्रहस्ता च काचिद्रोचनाकरा । काचि चंदनपानं च इस्ते कृत्वा च .तिष्ठति।। २१॥ काचिद्दर्पणहस्ता च काचित्कुंकुमवाहिका । कस्तूरीपात्रमिष्टं च काचिद्धति तत्र वे ॥२२॥ काच्चिंपकपात्रं च करे धृत्वा च तिष्ठति । मधुभिर्मधुरैः पूर्णपात्रे धृत्वा शुचान्विता ॥ २३ ॥ काचित्झगंचि तैलं च वृहीत्वा परितष्ठति । काचिद्वदति तांबूलं करादिसुवासितम् । २४ ॥ काचिद्वासितमिष्टं च जलं श्रुत्वा च तिष्ठति ॥ ीडाप्पुत्तलिकांदें चिचि परिरक्षति ॥ २६॥ काचिद्वदति कंकं चुिच रत्नभूषणम् । वह्निशुद्धांशुकं काचिदूसूर्यं परिरक्षति ॥ २६ ॥ अचिद्योपहारं च गृहीत्वा परिवर्तते ॥ काचिच केशवेशार्थं करोति माल्यमीप्सितम्। २७ ॥ काचित्कंकतिकां धृत्वा पुरतः परितिष्ठति । कचिबावकहस्ता च काचिद्धीरसं सुदा ॥ २८॥ दूरतोपि वहत्येवं भीता च परितिष्ठति ॥ काचिद्भीता भिया स्तौति काचिद्भविति शोकतः ॥ २९ ॥ काचित्तां बोधयत्येव विदग्धा विरहातुराम् ॥ काचिदुत्तापतप्त च- स्रिग्धतल्ये मनोहरे । 4 ३० ॥ स्थापयेदाइदूराथं खिग्धपले शुभे ॥ एवंभूतां च तां दृष्ट्स चोवाच पुनरुवः । सुप्रियं कपीयूषं विनयेन च भीतवत्। का ३१ ॥॥ इव उवाच ॥ ॥ जाने त्वां देवदेवीश मुस्रिग्धां सिदयोगिनीम् ॥ ३२॥ सर्वशक्तिस्वरूपां च मूलप्रकृति इभीवरील श्रीदामशापाद्रण प्राप्तां गोलोककामिनीम् ॥ ३३ ॥ कृष्णप्राणाधिकां देवीं तक्षः स्थलवासिनीम्॥ सर्वशक्तिस्वरूप इ.सूफप्रकृतगीरीस ॥ ३७ ॥णु देवि प्रवक्ष्यामिशुभवार्तामभीप्सिताम् । मुस्थिरं सखिभिः सार्द ढयनिग्धकाझरिणी ॥ २ २१५ षायाः सुधावर्षणपिणीम् । क्रिस्याच्शिकाया रसायनसमां शुभाम् ॥ ३६ ॥ तत्र तिष्ठति नंदीयं गर"