पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घिकानां तथैव च ॥ मंडूकानां कर्कटीनां सृजुकानां च निश्चितम् ॥ १६ ॥ गवां च चमरीणां च ने कलौ मांसभक्षणम् ॥ हे स्तिनां घोटकानां च नृणामेव च रक्षसाम् ॥ १७॥ देशश्च मशकवैव मक्षिका च पिपीलिका । अन्येषां च निषिदानां लोके वेदे व्रजेश्वर ॥ १८॥ वानराणां भक्षुकानां शरभाणां तथैव च ॥ निषिद्धे मृगनाभीनां गर्दभानां च मांसकम् ॥ ३९॥ अभक्ष्यं महिषी/चै। झण च दुग्धं दधि घृतं तथा ॥ स्वस्तिकं च तथा तत्र विप्राणां नवनीतकम् ॥ २ ॥ मांसमुचेश्रवसकं तस्य दुग्धादिकं तथा॥४ |3|वर्णानां च चतुर्णा चाप्यभक्ष्यं च श्रुतौ ध्रुवम् ॥ २१ ॥ अभक्ष्यमाईकं चैव सर्वेषां च वेर्दिने ॥ पर्युषितं जलं चान्नं विप्राणां | दुग्धमेव च ॥ २२॥ वर्णानां च चतुर्णा चाप्यवीरान्नस्य भक्षणम् । तदन्नं च सुरातुल्यं गोमांसाधिकमेव च ॥ २३ ॥ अवीरान्नं च यो भुक्ते ब्राह्मणो ज्ञानदुर्बलः । पितृदेवार्चनं तस्य निष्फलं मनुरब्रवीत् २४ ॥ ब्राह्मणानां वैष्णवानामभक्ष्यं मात्स्यमेव । |ाच ।। इतरेषामभयं च पंचपर्वषु निश्चितम् ॥ २६ ॥ पितृदेवावशेषे च भक्ष्यं मांसं न दूषितम् ॥ पंचपर्वसु त्याज्यं च सर्वेषां मनुरब्रवीत् ॥ ३६ ॥ असंस्कृतं च लवणं तैलं चाभयमेव च ॥ भक्ष्यं पवित्रं सर्वेषां व्यंजनं वह्निसंस्कृतम् ॥ २७ ॥ एक इस्ते घृतं तोयमभक्ष्यं सर्वसंमतम् । आविलं कृमियुक्तं चापरिशुद्धं च निर्मलम् ॥ २८ ॥ अभक्ष्यं ब्राह्मणानां च वैष्णवानां विशे । |ङ्क्षतः ॥ अनिवेद्य हरेरेख यतीनां ब्रह्मचारिणाम् ॥ २९ ॥ पिपीलिकामिश्रितं च मधु गव्यं गुडं तथा ॥ यत्किचिद्वस्तु वा तात न शुभक्ष्यं च श्रुतौ श्रुतम् ॥ ३- पक्षिभक्ष्यं कीटभक्ष्यं शुद्धं पक्वफलं तथा ॥ काकभक्ष्यमभक्ष्यं च सर्वेषां द्रव्यमेव च ॥ ३१ ॥ घृत ॐ|पक्कं तैलपमैं मिष्टान्नं शूद्रसंस्कृतम् । अभक्ष्यं ब्राह्मणानाँच शूद्रभक्ष्यं च पीठकम् ॥ ३२ ॥ डु|अशौचांतात्परदिने शुद्धमेव ने/संशयः ॥ ३३ ॥ विपाकं कर्मणामेव दुष्करं श्रुतिसंमतम् । भक्ष्याभक्ष्यं यथाज्ञानं च जरसवं