पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. के. छ. छgष्पान्वितेन मंदेन पवित्र सुगंधिना ॥ दासीगणेरसंख्यैश्च वृन्दावनविनोदिनी ॥ ३३ ॥ तत्र क्रीडति राधा सा मम प्राणाच्छु|सं० ४ उ. |धिदेवता । सेयं श्रीदामशापेम ॥ ३४ ॥ ब्रह्मादिदेवैः सिद्धंद्रेर्मुनींद्रेः पूजिता व्रज ॥ सिदैर्गुणैबलेर्युदया ज्ञान ! छ। 4"योगैश्च विद्यया ॥ ३॥ तात सर्वमानशा वेद्य मत्सदृशी प्रिया ॥ इत्येवं कथितं नंद ब्रह्मांडानां च वर्णनम् । यथोचित परिमिॐ अ• ८५ १९५४ छ|तं किं भूयः श्रोतुमिच्छसि ॥ १३६ ॥ “ इति श्रीत्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे भगवनंद /|संवादे चतुरशीतितमोऽध्यायः ॥ ८४ ॥ ॥ नंद उवाच ॥ ॥ वर्णानां च चतुर्णा च भक्ष्याभक्ष्यं च सांप्रतम् । विपाकं कर्मणां छे कुचेव सर्वेषां प्राणिनामपि ॥ १॥ कथयस्व महाभुग कारणानां च कारणम् । त्वत्तोन्यं कं च पृच्छामि नितांतं संतमीषीरम् ॥ २ ॥॥ | ॥ श्रीभगवानुवाच । भक्ष्याभक्ष्यं चक्षुणं च वर्णानां च यथोचितम् ॥ वेदोक्तं श्रूयतां तात सावधानं निशामय ॥३॥ अयः|डू छपात्रे पयःपानं गव्यं सिञ्चन्नमेव च॥ भ्रष्ट्रादिकं मधु गुडं नालिकेरोदकं तथा ॥ ९ ॥ फलं मूलं च यकिचिदभक्ष्यं मनुरब्रवीत् ॥डू दग्धान्नं ततसौवीरमभक्ष्यं ब्रह्मनिर्मितम् । ॥ ५ ॥ नालिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु ॥ गव्यं च ताम्रपात्रस्थं सर्वं मयं घृते|४| छु।विना ॥ ६॥ ताम्रपात्रे पयोपानमुच्छिष्टं घृतभोजनम् ॥ दुग्धं सलवणं चैव सद्यो गोमांसभक्षणम् ॥ ७ ॥ अभक्ष्यं मधुमिश्रझु झच घृतं तैलं गुडं तथा॥ आईकं गुणसंयुक्तमभक्ष्यं श्रुतिसंमतम् ॥ ८ ॥ पीतशेषजलं चैव माघे च मूलकं तथा॥ जपादिकं चX ॐ शयने सदा प्राज्ञः परित्यजेत् ॥९॥ द्विभजनं च दिवसे संध्ययोर्भाजनं तथा ॥ भक्ष्य च रात्रिशेषे च ध्रुवं प्राज्ञः परित्यजेत् ॥ १०॥|। छुपानीयं पायसं चूर्णं घृतं लवणमेव च ॥ स्वस्तिकं गुडकं चैव क्षीरं तकं तथा मधु ॥ ११॥ इस्ताद्धस्तीवंच सद्यो गोमांसमेव चै। च॥ कर्द्धरं रौप्यपात्रस्थमभक्ष्ये श्रुतिसंमतम् ॥ १२ ॥ परिवेषणकारी चेद्भोक्तारं स्पृशते यदि । अभक्ष्यं च तदनं च सर्वेषामेव चै। संमतम् ॥ १३ ॥ नकुलानां गंडकानां महिषाणां च पक्षिणाम् । सघृणां सुकराणां च गर्दभानां विशेषतः ॥ १४ ॥ माजी ॥॥ |I१९५ |राणां सृगालानां कुकुटानां बरोधर॥ व्याघ्राणामपि सिँहानां त्याज्यं मांसं नृणां सदा ॥ १९ ॥ जलौकसां च नक़णीगोङ

|