पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A ..कई श्रीनंठवाच ॥ ॥ राहुग्रस्तः कथं सूर्यपेद्रो वापि जगत्प्रभो॥ नेष्टषेः कथं भाद्रे चतुष्प चासिते सिते ॥६॥ वेदानां जनकस्त्वं| सं• © e च कं पृच्छामि त्वया विनां! वेदे पुराणे गोप्यं यन्न जानंति विपश्चितः ॥ इति तद्वचनं श्रुत्वा चेदं वचनमब्रवीत् । २ ॥. ॥ श्री अ•5 ॥ अतथ्यं वचनं चेदं निषिदं वैदिकरपि ॥ क्षमस्व नंद भद्रं ते प्रश्नमन्यं कुरुष्व माम् ॥ ३ ॥ विश्वस्तं वचनं तात न प्राकाश्यं मनीषिभिः॥ विंन्नः प्रकाशे भवति सतां छिद्रं च दैवतः ॥ ४ ॥ ॥ नंद उवाच॥ ॥ कथयस्व जगन्नाथ न भक वंचनं कुरु ॥ अदृश्यौ चापि देवेशौ राहुग्रस्तौ च पुण्यदौ ॥ ५॥ ॥ श्री उवाच ॥ ॥ ‘शृणु नंद प्रवक्ष्यामि कथामेतां पुरा। तनीम्। यां श्रुत्वा निष्कलंकश्च तीर्थस्नायी भवेन्नरः ॥ ६ ॥ सर्वपातकिनं दृष्ट्वा यत्पापं लभते नरः ॥ आख्यानश्रवणेनैव भस्मी| भूतं भविष्यति ॥७॥ एकदा जमदग्निश्च महाकौतूहलान्वितः ॥ रेणुकासहितस्तुष्टो जगाम नर्मदातटम् ॥ ८॥ निर्जने नर्मदाती |रे विजहार तया सह ॥ नवोढया च सुंदर्या नवयौवनयुक्तया ॥ ९ ॥ सुवेषया सुस्मितया रत्नभूषणयुक्तया ॥ १२ पुंस्कोकिलयुते रम्ये शब्दिते सुमधुव्रते ॥ सुगंधिवायुसंयुक्ते पुष्पतल्पान्विते शुभे ॥ १३ ॥ चंदनोक्षितसर्वाणं वस्रमा यधरं मुनिम् । महारासरसाढयं तमुवाच भास्करः स्वयम्॥ १४ ॥ वेदकर्तुः प्रपौत्रस्त्वं ब्रह्मणश्च जगत्पतेः ॥ च सुनिष्णातः सदा शुचिः ॥ १६॥ वेदांगकर्ता धर्मज्ञः श्रेष्ठो वेदविदां वरः । महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती ॥ १६ ।। युष्मद्विषोलं शास्त्रं च पठित्वान्यश्च पंडितः ॥ वेदप्रणिहितो धर्मो धर्मस्तद्विपर्ययः ॥ १७ ॥ धर्म त्यजति धर्मज्ञों |धर्मेण रतः कथम्॥ दिवामैथुनदोषं च वक्ति वेदो विशेतः ॥ १८॥ अहं च धर्मिणां साक्षी तेन त्वां कथयामि ते । सूर्यस्य वच १८५ श्रुत्वा तत्याज मैथुनं द्विजः ॥ १९॥ दृझा पुरो विप्ररूपं सूर्यं तेजस्विनं मुरम् ॥ उवाच सूर्ये रक्तास्यः कोपलसमन्वितः