पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमि निशामय ॥ ४२॥ दुःस्वप्नं पापबीजं च केवलं विन्नकारणम् ॥ गोगं च ब्राह्मणम्नं वा कृतनं कुटिलं तथा ॥ ३३ ॥ देवप्नं पितृमावळ में पार्षे विश्वासघातिनम् ॥मिथ्यासाक्षिप्रदातारं यं चातिथ्यविवंचनम् ॥ ४४ ॥ आमयाजिनमेवेति देवविप्रस्वहारिणम् । अख> । |त्थघातिनं दुष्टं शिवविष्णुविनिंदकम् ॥ ४९ ॥ संध्याहीनं तथा॥ देवलं वृषवाहं च “ अदीक्षितमनाचारं द्विजं शूद्राणां सूपकारकम् ॥ |॥ ४६ ॥ शवदाहं च शूद्राणां शूद्रश्रादान्नभोजिनम् ॥ अवीरां छिन्ननासां च देवब्राह्मणनिंदकाम् ॥ ४७ ॥ पतिभक्तिविहींन च। ४|विष्णुभक्तिविहीनकाम् ॥ यद्वाणां विधवां चेन्न चांडालीं व्यभिचारिणीम् ॥ ३८ ॥ शश्वत्कोपयूतं दुष्टमृणग्रस्तं च जारजम् । । चौरं |” |मिथ्यावादिनं च शरणागतयायिनम् ॥ ४९ ॥ मांसापहारिणं चैव ब्राह्मणं वृषलीपतिम् ॥ ब्राह्मणीगामिनं दं द्विजं वाचूंषिकं तथा ॥“ ॐ|॥ ६०॥ अगम्यागामिनं दुष्टं चतुर्वणं नराधमम् ॥ माता सपत्नीमाता च श्वश्रूश्च भगिनी तथा ॥ ९१ ॥ गुरुपत्नी पुत्रपत्नी सोदरस्य|ऊ। ॐ|श्रिया चागम्याष्टादशस्मृताः सती । मातृष्वसा ॥पितृष्वसा ६३ ॥ कीर्तिताः भागिनेयश्रियं सामवेदे तथा च ।परिपाल्याः । ५२॥ मातुलानी सतां व्रज ॥ नवोढा एता दृङ् च पितृव्यखी च स्पृष्ट्वा रजस्वला च ब्रह्महत्यां । लभेन्नरः पितृमातृप्रसूश्चैव ॥ ६६ ॥ |3 ॐ तस्माद्देवेन ता दृष्ट्वा सूर्यं दृष्ट्वा हरिं स्मरेत् ॥ कामतो यदि पश्यंति विनिंद्यस्ते भवंति वै ॥ ९९ ॥ तस्मात्संतो न पश्यंति शाप |ऊ। ॐ भीता. व्रजेश्वर ॥ राहुग्रस्तं रविं सोमं न पश्यंति विपश्चितः ॥ ६६ ॥ जन्माष्टसप्तारिःफांकदशमस्थे दिवाकरे । जन्मनें निधनं चाडै ॐापि चतुर्थेपि कलानिधौ॥६७॥ नष्टचद्र न दृश्यश्च भाद्रे मासि सितासिते । चतुर्मुदितश्चंद्रः परित्यक्तो मनीषिभिः ॥६८॥ङ चंद्रस्तारापहरणं कूलंकुमतिदुष्करम् । तस्मै ददाति हे नंद कामतो यदि पश्यति ॥ ९९ अकामतो नरो दृष्ण मंत्रपूतं जलं|४ पिबेत् .॥ तदा शब्दो भवेत्सयोनिष्कलंकी महीतले ॥ ६० सिंहः प्रसेनमवधीत्सिदो जांबवता हतः॥ सुकुमारक मारोदीस्तव दोषॐ छस्यमंतकः ॥ ६३॥ इति मंत्रेण पूतं च जलं साधु पिबेद्भवम् ॥ इति ते कथितं सर्वमपरं कथम्नामि ते ॥ ६२॥ ॥ इति श्रीब्रह्मवैवर्ते |महापॅराणे श्रीकृष्णजन्मखंड उत्तरार्धे नारायणनारदसंवादे भगवन्नंदसंवादेऽष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ ७ ॥ ७ ॥ " ७ ॥ "ी|