पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुण्यं यदि नीचं न वृक्ति च ॥ ७८ ॥ काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रियम् त्यक्त्रा रात्रिं च दिवसे वकि विषं पीड़ितस् ॥ ७९ ॥ देवालये च देवं वाप्यश्वत्थतुलसीवटम् ॥ उक्त्वा तद्विगुणं पुण्यमप्रकाश्यं चतुर्गुणम् ॥ ८॥ सुस्म दर्शने प्राज्ञो गंगास्नानफलं लभेत् । अयं वित्तं च भार्या च भूमिं पुत्रं लभेच सः ॥ ८१ ॥ मोशं च परमैश्वर्यं लभते सर्वेवांछितम् ॥ इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि ॥ ८ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्ड उत्तरार्षे नारायणनारदसंवादे षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ ॥ नंद उवाच ॥ ॥ केन स्वनेन किं पुण्यं केन मो क्षो भवेत्सुखम् ॥ कोपि कोपि च सुस्वंमस्तत्सर्वं कथय प्रभो ॥ १ ॥ ॥ वेदेषु तत्सर्वं निखिळे तात कथयामि निशामय ॥॥ स्वमाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् ॥ थमाध्यायं नरः श्रुत्वा गंगास्नान |फलं लभेत् ॥ ४ ॥ स्वप्नस्तु प्रथमे यामे संवत्सरफलप्रदः॥ द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयके॥ चतुर्थे चर्घमासेन स्वमः ॥ दशाहे फलदः स्वनोप्यरुणोदयदर्श शैने ॥८॥ प्रातःस्वनश्च फलदस्तत्क्षणं यदि बोधितः । दिने मनसि यदृष्टं नरः स्वयं च पश्यति । तत्सर्वं निष्फलं तात प्रपात्येव न संशयः ॥ | ८ ॥ जडो मूत्रपुरीषेण पीडितश्च भयाकुलः । दिगंबरो मुक्तकेशो न लभेत्स्वमजं फलम् ॥ ९ ॥ छु स्वप्नं च निद्वा चुकुंदि नृिङ्कां प्रति च विसृष्टो वक्ति चेदात्रौ न लभेन्युम्नं फलुम् ॥३०" उक्त्वा काश्यपगोत्रे च विपत्तिं लभते ध्रुवम् ॥डू ते दुर्गतिं याति नीचे व्यंधिं प्रयाति च ॥ ११ ॥ शत्रौ भयं च लभते सूर्ये च कलहं लभेत् ॥ कामिन्यां धनहानिः स्याद्रात्रौ चोरभयं भवेव ॥ १२ निद्रायां लभते शोकं पंडिते वांछितं फलम् ॥ न प्रकाश्यश्च स स्मः पैडिंतेः काश्यपे बजङ्ग ॥ १३ ॥ अवां च कुंजराणं च इयानां च प्रजेश्वर प्रसादानां च शैलानां वृक्षाणां च तथैव च ॥ १६ ॥ आरोहणं च धनदं