पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, इव = च चांडं च सुपडतम् ॥दृञ्च कुयॉतदैवाहं स मोशं लभते ध्रुवम् ॥ ५७ ॥ यच्छत्रपादुकाद्वनं शालग्रामस्य योषितः । क सं० & ३ |रोति भक्त्यापुण्याहे पृथ्वीदानफलं लभेत् ॥३८गजदाने च तयोममानवर्ष श्रुतौ श्रुतम् ॥ चतुर्गुणं गजेंद्रे च मोदते मम मंदिरे ॥ अ• ७३ फलं |मदत्तृण्यं वैकुंठे मोदते चिरम् ॥ ६२ ॥ श्रियं लभेत्स्वर्णदाने राजत्वं रजतेन च । अन्नदाने फलं नाहं कथं जानामि वे |परीक्षा सा न कालनियमः क्वचित् ।अन्नदाने शुभं पुण्यं दातुः पात्रं त्वपातकी ॥ ६५ ॥ अन्नदानं च धन्यं स्याद्रुमौ वैकुंठ| डेितुकम् ॥ वस्त्रं ददाति विप्राय दरिद्य कुटुंबिने ॥ ६६ वस्रसूत्रमानवर्ष वैकुंठे मोदते चिरम् ॥ सुरम्ये चंद्रलोके च वारुणेऊ च तथैव च ॥ ७ ॥ कृत्वा लोग्नदीपं च स्वर्णवर्तिसमन्वितम् ॥ दत्वा घृतप्रदीपं च इरये परमात्मने ॥ ८ ॥ अंधकारं च = नू षुई यूमदूतं यमं तथा ॥ न हि पश्यति दाता च प्रयात् िमम मंदिरम् ॥ ६९ ॥ ब्राह्मणाय च दुत्वैव नु याति युमनाम् ।। दिव्यवर्षसहस्त्रं च मोदते शक्रमंदूिरे ॥ ७० ॥ आसनं लभते स्वर्गे वस्तुमानानुरूपतः ॥ उत्तमं लक्षवर्षे च तद्धं चेतरे मेजेव ७१ ॥ तांबूलेन लभेद्गं स्त्रणं वर्षशतं व्रजेत्॥ माल्यदाने प्रियं स्वर्गे वस्तुपात्रानुरूपतः ॥ ७२॥ फलदानफलं स्वर्गं लभते नात्र संशयः ॥ समान्यशय्यादानेन स्वर्ग वर्षशत व्रजेव ॥ ७३ ॥ चतुर्गुणं प्रकृष्टानां गुणलहं विलक्षणे॥ अनाथाय सुविप्राय यदि गृहे हीयते ॥ ७४ । अत्रैव मानव च शकलोके महीयते ॥ दृझा बुभुक्षितं विप्रमनं तस्मै प्रदीयते । अचलां श्रियमाप्नोति पुत्रपौत्र शर्मा वस वत्स निराकुले ॥ व्याकुलानां गोकुलानां संकुले च व्रजेव्रजे ॥ ७७ ॥ एतत्ते कथितं नंद सानंदं पुण्यवर्द्धनम्