पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यज्ञसूत्रं च सुवर्ण शंखमेव च ॥ हीरकं च तथा मुक्त गोमूत्रं गोमयं घृतम् ॥ ७८ ॥ शालग्रामशिलातोयं भूमौ त्यश्च• ४ ब्रजेदधः ॥ इग्निः कृपणः कुटी वंशीनोप्य्भार्यकः ॥ ७९ ॥ भूमिहीनः प्रजांहीन बंधुहीनश्च कुत्सितः ॥, अंग्छअ• or पेंगुर्दा खर्व खंजपेवांगहीनंक ॥ ८० ॥ भवेत्क्रमेण पापी स क्रेतान्भूमौ त्यजेत्तु यः । दिवसे संध्ययोर्निद्रां स्त्रीसंभोगं करो ङ भवेद्रोगी ते पूजयामि जनार्दनम्॥ मृद्भस्मगोशकृत्पिडेस्तंथा वालुकयापि वा ॥ ८३ ॥ कृत्वा लिंगं सकृज्य वसेत्कल्पशतं द्विवि ॥ सहस्रजनात्सोपि लभते वाञ्छितं फलम् ॥ ८e॥ लसुं च पूजयेद्यस्तु शिवत्वं लभते ध्रुवम् ॥ जीवन्मुक्तो भवेद्विप्रो लिंगम क्षुभ्यर्चयेत्तु यः ॥ ८९ ॥ शिवपूजाविहीनश्च ब्राह्मणो नरकं व्रजेत् ॥ मत्पूजितं प्रियतमं शिवं निंदंति ये नराः ॥ ८६ ॥ पच्यं ते निरये तावद्यावद्वै ब्रह्मणः शतम्॥ पूजिते शिवलिंगे च यदि स्यात्केशवालुका ॥ ८७॥ स मद्धो वालुकया केरोन यवनोद्ध भवेव ॥ क्षुद्रो दरिद्धः कृपणो व्याधिः स्यात्कुत्सिते यथा ॥ ८८ ॥ सर्वेभ्यो मानहानिः स्याजायते नीचयोनिषु ॥ सर्वेषु प्रिय मात्रेषु ब्राह्मणश्च मम प्रियः ॥ ८९॥ ब्राह्मणाच प्रिया लक्ष्मीः सततं वक्षसि स्थिता । ततोऽधिका प्रिया राधा प्रिया भक्तास्ततोसँ चिकः ॥९• ततोधिकः शंकरो मे नास्ति मे शंकरात्प्रियः ॥ महादेवमहादेवमहादेवेति वादिनः ॥९१॥ पश्याद्यमि च संतृप्तो नामश्र ॥ मनो मे भक्तमूले च प्राणा राधात्मिकं ध्रुवम् ॥ ९२॥ आत्मा मे शंकरस्यानं शिवः प्राणाधिकम् यः ॥ आया नारा शक्तिः सृष्टिस्थित्यंतकारिणी ॥ ९३ ॥ करोमि च यथा सृष्टिं यया ब्रह्मादिदेवताः ॥ यया जयति विखं च यया सृष्टि जायते ॥ ९३ ॥ यया विना जगन्नास्ति मया दत्ता शिवाय सा ॥ या निद्रा च क्षुत्तृप्तिस्तृष्णा श्रदा झूमा धृतिः॥ ९९॥ दृष्टि शांतिीयाधिदेवतारेहि सा ॥वैकुंठेसा महालक्ष्मोर्गालोके राधिका सती॥९६॥ मत्थं लक्ष्मीश्च क्षीरोदे दक्षकन्या सतीझ् १७७ । सापुर्ण मेनकाकन्या दैन्यदुर्गतिनाशिनी ९७ स्वर्गलक्ष्मीश्च दुर्गा सा शकादीनां गृहेगृहे । सा वाणी सा च सावित्री विद्याङ्क