पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o ॥ ९८ वह्नौ साद्वाहिकाशक्रि.प्रभाशक्ति भास्करे ॥ शोभाशक्तिः पूर्णचंद्र जले शक्तिश्च शीतता ॥ ९९ ॥ सस्यप्रसूता शक्तिध धारण च धरासु सा । ब्रह्मण्यशक्तिर्विप्रेषु देवशक्तिः सुरेषु सा ॥ १ ॥ तपस्त्रिनां तपस्या सा द्विणां गृह देवता । मुक्तिशक्तिश्च मुक्तानामाशा सांसारिकस्य सा ॥ १ ॥ मद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा ।। नृपाणां राज्यलक्ष्मीः ब्ध व णिजां लभ्यरूपिणी ॥ २॥ पारे संसारासिंधूनां त्रयीतत्त्वा तु तारिणी ॥ सत्सु सङदिरूपा सा मेधाशक्तिस्वरूपिणी। ॥ ३ ॥ व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु ॥ क्षत्रादीनां विप्रभक्तिः पतिभक्तिः सतीषु च ॥ एवंरूपा च या शक्तिर्मया दत्ता शि ॥ प्रश्न करोषि यद्यन्मां तत्सर्वं कथयामि ते ॥ १०६॥॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखंड उत्तरार्द्ध नारायणनारदसंवादे भगवर्नदसंवादे पंचसप्ततितमोऽध्यायः ॥ ७९ ॥ ॥ श्री नंद उवाचं ॥॥ येषां च दर्शने पुण्यं पापं यस्य च दर्शने । तत्सर्वं वद सर्वेश श्रोतुं कौतूहलं मम ॥३॥ सुब्राह्मणानां तीर्थानां वैष्णवानां च दर्शने ॥ देवताप्रतिमादर्श तीर्थस्नायी भवेन्नरः ॥ २ ॥ सूर्यस्य दर्शने भक्त्या ॥ ३ ॥ भक्त्या गवां च वीनां गुरूणां च विशेषतः ॥ गी व्रण च सिंहानां वेताश्वानां तथैव च ॥ ४ ॥ शुकानां च पिकानां च खंजनानां तथैव च ॥ इंसानां च मयूराणां “चाषाणां शंखप वत्सप्रयुक्कधेनूनामश्वत्थानां तथैव च । पतिपुत्रवतीनां च नराणां तीर्थयायिनाम् ॥ ६ ॥ प्रदीपानां सुवर्णानां दर्शनं पापनाशनम् ॥ फलानि कुधान्यानि घृतं दधि मंचूनि च ॥ ८॥ पूर्णकुंभं च लाजांश्च राजेंद्र दर्पणं जलम् । मालां च शुक्रुष्पाणां दृशं पुण्यंल भेन्नरः॥डू | ९4 मोरोचनं च कर्णं रजतं च सरोवरम् । पुष्पोद्यानं पुष्पित्तं च दृष्ट्वा पुण्यं लभेन्नरः ॥ १० ॥ छपक्षस्य चंदं च पीयूषंझ पताकामक्षयवटतरुं देवोत्थितं शुभम् ॥ देवालयं द्वखातं दृष्ट्वा पुण्यं