पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३. २. के. मागेन रुचिरं वर्तुलाकृतिम् ॥ २८ ॥ सिंदूरविंद्वं दधती दाडिमीकुसुमाकृतिम्।। कस्तूरीबिंदुसुपार साईं चंदनविंदुभिः ॥२६ रत्न सं• ४ उ. १७०॥ ४॥ दर्पणहस्तां च प्रशस्ता रतिकर्मठ। श्रीकृष्णं वरयामास लोललोचनकोणतः ॥ २७॥ श्रीवासस्तां समोघास्य यूयौ स्थानांतरं पर छु| अन् ७२ म् ॥ कृतार्थरूपा सा प्रीत्या ययौ पद्म यथालयम्॥ २८॥ सा ददर्श स्वभवनं यथा पद्मालयालयम् ॥ रजशय्याविप्रचितं सद्रत्नसा निर्मितम् ॥ २९ ॥ रत्नप्रदीपराजीभी राजिताभिश्च राजितम् । रत्नर्पणराजैश्च राजितं परितस्ततः ॥ ३० ॥ सिंदूरखन्नतांबूलं श्वे तूचामरमाल्यूकूम्॥बिभ्रतीभिऑ दासीभिर्वेष्टितं दाससंघकैः ॥ ३३ ॥ तत्र गत्वा च भुक्त्वा च मिष्टान्नं पर्म सुदा । सुष्वाप रख्ष छै| |येक सा दासीभिश्च सेविता ॥ २॥ सर्परं च तांबू कस्तूरीकुंकुमान्वितम् ॥ चंदनं स्थापयामास स्वतल्पे हरये सेती ॥ ३३ ॥ मालतीमाल्ययुगुलं कपॅरादिसुवासितम्॥ शीतलं सलिलं स्वादु मिष्टान्नं स्वसमीपतः ॥ ३४ ॥ कर्मणा मनसा वाचा चिंतयंती हरेः श्रीकांतं प्रणम्य शिरसा भुवि । ददौ माल्यसमूहं च कृष्णाय परमात्मने ॥ ३८॥ कृष्णस्तस्मै वरं दत्त्वा स्वदास्यतिदुर्लभम् । माल्यं हीत्वा प्रययौ राजमार्ग वरं वरः॥ ३९॥ ततो ददर्श रजकं बिभ्रतं वव्रष्टुंजकम् ॥ अहंकृतिबलिष्ठं च सततं यौवनोदतम् ॥ ॥ ८०॥ वधं ययाचे तं कृष्णो विनयेन महामुने ।। स तस्मै न ददौ वस्त्रं तमुवाच च निश्वरम् ॥ ३१॥ ॥ रजक उवाच ॥ ॥ गोरङ |क्षकानां त्वयोग्यं वस्रमेतत्सुदुर्लभम् । राजयोग्यं च हे मूढ हे गोपजनवल्छभ हारः कृतस्तत्र वृन्दारण्येप्यराजके ॥ ६३ । न चात्र तादृशं कर्म राज्ञः कंसस्य वर्मनि॥ विद्यमानोत्र राजेंद्रः शास्ता दुष्टस्य तत्व |जम् ॥ ६७ ॥ रजकस्य वचः श्रुत्वा जहास मधुसूदनः ॥ जहास बलदेवश्च साङ्ग्रो गोपवर्गकः॥ ६६॥ तं निहत्य चपेटेन ज3 ॥१७०॥ आई वखापुंजकम् । वसुं संधारयामास श्रीकृष्णः सगणस्तथा ॥ ६६ ॥ रत्नयानेन गोलोकं पार्षदैर्वेष्टितेन च ॥ ययौ रजकराजभ्यञ्च