रत्नकलशे राजिते विराजिताम्। ३ ॥ राजमार्गशतैरिटैर्वेष्टितां रुचिरैर्वरैः ॥ चंद्रकांपैङ्गसारैर्मणिभिः_परिसंस्कृतेः ण् ७ ॥ ॥
विचित्रमॅणिसारैश्च वीथीशतविनिर्मितेः । शोभितेर्वणिजैः श्रेष्ठः पुण्यवस्तुसमन्वितेः ॥ ९ ॥ सरोवरसह्य परितः परिशोमि छ।
ताम् ॥ दस्फटिकसंकाशैः पद्मरागविराजितैः ॥ ६ ॥ रत्नालंकारभूषाढ्यैः शोभितां पद्मिनीगणेः । स्थिरयौवनसंयुक्तेर्निमेषराङ
दितेः परैः ॥ ७॥ साक्षतेरूर्ववद्नेः कृष्णदर्शनलालसैः॥ क्षुभंगलीलालोलेय शश्वच्चंचललोचनेः ॥ ८ ५ शश्वत्कामसमायुक्तेः छ।
|पीनश्रोणिपयोधरैः कोमलगिर्मध्यकूपे रतिरासविशारदैः ॥ ९॥ रत्ननिर्माणयानानां कोटिभिः परिशोभिताम् । भूषणैर्युषितो ऽ
ॐ|भिश्च चित्रिताभिश्च चित्रके ॥ १ ॥ नानाप्रकारश्रीयुक्तां पुष्पोद्यानत्रिकोटिभिः ॥ नानापुष्पैः पुष्पिताभिर्युक्ताभिर्मधुङ
|ः ॥ ११ ॥ माधुर्यमधुसंयुक्तेर्मधुलुब्धैर्मुदान्वितैः ॥ माध्वीकमधुमत्तेश्च युक्तेर्मधुकरीचयैः ॥ १२ ॥ नानाप्रकारदुर्गंध छ।
ॐ|दुर्गम्य वेरिणीं गणैः ॥ रक्षित रक्षकैः शश्वद्भक्षाशास्त्रविशारदैः ॥ १३ ॥ त्रिकोयाट्टालिकाभिश्च संयुक्तां सुमनोहराम् ॥ाँ
रोचितां किल सद्रत्नैर्विचित्रैर्विश्वकर्मणा ॥ १६ ॥ एवंभूतां च मथुरां दृझा कमललोचनः ॥ ददर्श पथि कुब्जं तां वृद्धम|ङ
|तिजरातुराम् ॥ १८॥ यांत दंडसहायेन चातिनम्रां नमद्वलीम् ॥ रुषित विकृताकारां बिभ्रतीं चंदनद्रवम् ॥ १६ ॥ कस्तूरीकुंकुमाऊ
क्तं च स्फुटमात्रेण नारद ॥ सुगंधिमकरंदेन गंधाद्यं सुमनोहरम्। १७॥ सा दृष्द्मा सस्मिता वृदा श्रीकतंशतमीश्वरम् ॥ श्रीयुक्तं—
ॐ श्रीनिवासं तं श्रीबीजं श्रीनिकेतनम् ॥ १८॥ प्रणम्य सहसा सूर्धा भक्तिनम्रा पुटजलिः । प्रददौ चंदनं तस्य गात्रे .श्यामलसुन्दरे /छ
|॥ १९ ॥.गात्रेषु तद्रणानां च स्वर्णपात्रकरा वरा ॥ कृत्वा प्रदक्षिणं कृष्णं प्रणनाम पुनःपुनः ॥ २० ॥ श्रीकृष्णदृष्टिमात्रेण श्रीयुद्धे
ॐ|क्ता सा बभूव ह ॥ सहसा श्रीसमा रम्या रूपेण यौवनेन च ॥२१॥ वह्निशुद्धा सुवसना रत्नभूषणश्वषिता । यथा द्वादशवर्षीया कन्याङ्क
ॐ|घन्या मनोहरा ॥ २२॥ बिंबवौष्ठी सस्मिता श्यामा तप्तकांचनसन्निभा । सुश्रोणी सुदती बिल्वफलतुल्यपयोधरा ॥ २३ ॥ अमूल्यः
|रत्रनिर्माणहारसारविराजिता ॥ गजेंद्रराजगमना रत्रमंजीररंजिता ॥ २६ ॥ बिभ्रती कबरीभारं मालतीमाल्यवेष्टितम् ।। रक्षितं वाम द्यु
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५७
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
