पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पट्टसूत्रविचित्रितैः ॥ ३२ ॥ शोभितैः पारितः शश्वत्पद्मरागविनिर्मितम् । शोभितं शोभनाई च त्रिकोटिरत्नमंदिरेः ॥ ३३ ॥ रम्यैश्च ञ्जकुटीरेघ राजितं शतकोटिभिः । रासं श्रृंदावनं दृष्ट कियडूरं ययौ च सः ॥ ३४ ॥ ददर्श पुरतो रम्ये नंदव्रजमनुत्तमम् न परं = ॐ वैकुंठसंकाशं वैकुंठनिलयं शुभम् ॥ ३९॥ रत्नसोपानसंयुक्तं रत्नस्तंभैर्विराजितम् ॥ नानाचित्रविचित्राढ्यं सद्रत्नवलयान्वितम्॥४ |॥ ३६ ॥ खचितं मणिसारेण रचितं विश्वकर्मणा ॥ । द्वारि दृष्टेन मार्गेण राजद्वारं विवेश सः ॥ ३७ ॥ पताकारत्नजालाढयं मुक्ताफ माणिक्यभूषितम् ॥ रत्नदर्पणशोभाढ्यं रत्नचित्रविचित्रितम् ॥३८॥ रत्नवीथीविरचितं मंगलं मंगलैर्वटैः॥ अक्रूरागमनं श्रुत्वा साङ्क झ|डदो नंद एव च॥ सहितो रामकृष्णाभ्यां जगामानुबजाय वे ॥ ३९ ॥ वृषभान्वादिभिर्युक्तः कृत्वा वेश्यां पुरःसराम् ॥ पूर्णकुंभं |गजेदं च कृत्वाने शुक्कुधान्यकम् ॥ ४० ॥ कृष्णां गां मधुपर्क च पायं रत्नसनादिकम् ॥ गृहीत्वा सादरः शांतः सस्मितो विनतस्त झ| ||था ॥ ४१॥ आनंदयुक्तो नंदश्च सगणः सह बालकः ॥ ढङ्गळूरं महाभागं तूर्णमालिंगनं ददौ ॥ ८२ ॥ प्रणेमुः शिरसा सर्वे गोपा/3 छुजभद्राशिषम् । परस्परं च संयोगो बभूव गुणवान्मुने ॥६३॥ क्रोडे चकाराझ्ध कृष्णं रामं क्रमेण च ॥ जुडंब गंडयुगले पुलकां | चितविग्रहः ॥ ७६ ॥ साश्रुनेत्रोतिसाड़ादः कृतार्थः सिद्धवांछितः ॥ ददर्श कृष्णं द्विभुजं क्षणं श्यामलसुंदरम् ॥४५॥ पीतवस्त्रपरीधा| ऊनं मालतीमाल्यभूषितम् ॥ चंदनोक्षितसर्वाणं परं वेशीधरं वरम् ॥ १६स्तुतं ब्रजेशशेषाचैर्मुनींद्रेः सनकादिभिः ॥ वीक्षितं गोपकसँ न्याभिः परिपूर्णतमं विभुम् ॥८७॥ झणं ददर्श कोडस्थं सस्मितं च "चतुर्युजम् । लक्ष्मीसरस्वतीयुक्तं वनमालाविभूषितम् ॥४८॥झ्। छसुनंदनंदकुमुदैः पार्षदैः परिसेवितम् । सेवितं सिद्धसंघेष भक्ति नगैः परात्परम् ॥ १९॥ क्षणं ददर्श देवं तं पंचवी त्रिलोचनम् ॥४ झ|स्फटिकसंकाशं नागराजद्विराजितम् ॥ ॥ ६॥ दिगंबरं परब्रह्म भस्मांगं च जटायुतम् ॥ जपमालाकरं ध्याननिष्ठं श्रेष्ठं चङ् ||योगिनाम् ॥ क्षणं चतुर्मुखं ध्याननिष्ठं श्रेष्ठं मनीषिणाम्॥ ऋणं धर्मस्वरूपं च शेषरूप क्षणं क्षणम् ॥ ६२॥ क्षणं क्षु आ ॥ ९१ ॐ भास्कररूपे च ज्योतीरूपं सनातनम् ॥ क्षणं परमशोभाढ्यं कोटिकंदर्पनिंदितम् ॥ ९३ ॥ कामिनीकमनीयं च कामुकं कामसंयु |४