०७
२. ४.त्रितं चारु फलितं पुष्पितं शुभम् ॥ आम्रार्निवनाल्विंकलीतरूप ॥ ११॥ दशैतं वेतसर्षे च स्वात्मानं पर्वतस्थितम् ॥ वृत इ३
•
१६७| ङ|स्यं च गजस्थं च तरिस्थं तुरगस्थितम्॥ १२ ॥ वीणां वादितवतं च भुक्तवंतं च पायसम्। दधिक्षीयुतान्नं च पद्मपत्रस्थमीप्सि (ऊ मठ
| छुतम् ॥ १३ ॥ कृमिविदन्नहितांगं च रुदंतं मोहितं तदा ॥ शुकुधान्यपुष्पकरं क्षणं चंदनचर्चितम् ॥ १४ ॥ प्रासादस्थं समुद्रस्थमा
|ऊऊ|त्मानं
रस्तं च च पूर्णकुंभजलं
सुलोदितम् । शुभम्
छिन्नभिन्नं
॥ १६ क्षतांगं
॥सुरभिं
च मेद्यसमन्वितम्
च सवत्स च वृषभेन्दं
॥ १९ मयूरकम्
॥ ततो ॥ ददर्श शुकं रजतं
च सारसे
मणिं शुभं
इंसं च चिच्छे
कांचनम्
खंजनमेव
॥ मुक्तामाणिक्य
च॥ १७॥४
तांबूलं पुष्पमाल्यं च ज्वलदग्निं मुरार्चनम् । पार्वतीप्रतिमां कृष्णप्रतिमां शिवलिंगकम् ॥ १८ ॥ विप्रबालां च बालां च सुपक्कफ ।
लितां कृषिम् ॥ देवस्थलीं च राजेंद्र सिंहं व्यानं गुरुं सुरम् ॥ १९॥ दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराह्निकमीप्सितम् ॥ उद्भवं कथया
|मास सर्व वृत्तांतमेव च ॥ २० ॥ उद्धवाज्ञां समादाय कृत्वा गुरुसुरार्चनम् ॥ यात्रां चकार श्रीकृष्णं यत्षा मनसि नारद ॥ २१ ॥४
ददर्श वर्मन्येवं च मंगलाई शुभप्रदम् ॥ वांछाफलप्रदं रम्यं पुरो मंगलसूचकम् ॥ २२॥ वामे शिवं शिवं पूर्ण कुंभं नकुलचाष
कम् । पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम् । २३ ॥ शुकपुष्पं च माल्यं च धान्यं च खंजनं शुभम् । दक्षिणे ज्वलदग्निं च
कुवित्रं च वृषभं गजम् ॥ २३ ॥ वत्सप्रयुक्तां धेनं च श्वेतार्थो राजहंसकम् । वेश्यां च पुष्पमालां च पताकां दधि पायसम् ॥ २९ ॥
ॐ|माणिं मुवर्णं रजतं मुक्तामाणिक्यमीप्सितम् ॥ मयं मांसं चंदनं च माध्वीकं घृतमुत्तमम् ॥ २६ ॥ कृष्णसारं फलं लाजसिज्ञानं
ॐदर्पणं तथा ॥ विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा ॥ २७ ॥ शुङोत्पलं पद्मवनं शंखचिल्डं च कोरकम् ॥ मार्जारं पर्वतं मेघंट्स
|मयूरं शुकसारसम् ॥ २८ ॥ शंखकोकिळवाद्यानां ध्वनिं शुश्राव मंगलम् । विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम् ॥ २९ ॥छ।
|X|एवंभूतं शुभं दृझा श्रुत्वा प्रहृष्टमानसः । प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम् ॥ ३० ॥ ददर्श पुरतो रम्यै रासमुंडल १६७
मीप्सितम् ॥ चंदनागुरुकस्तूरीपुष्पचंदनवायुना ॥ ३१ ॥ वासितं मंगलघटै रंभास्तंभैर्विराजितम् ॥ आम्रपलचसर्वेष
पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/३५२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
