पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शक्तिमतोस्तत्र न बभूव परिश्रमः ॥ जहतोः सर्वसंतापमन्योन्यविरहोद्भवम् । ३० ॥ सुर खसंसक्तमनसोः पुलकांचितगात्रयोः कामबाणमूच्छितयोः पुष्पशय्याशयानयोः ॥ ३१ ॥ नन्नयोः मुखसंभोगाद्रतिशास्त्रविधिज्ञयोः ॥ नखदंतप्रहारैश्च क्षतविक्षतदे बoवदन नां च सुंदरि ॥ वलयानां कुंडलानां शब्देः क्रीडां प्रकुर्वतीः॥ ३७ ॥ पुष्पतल्पं दलितयोर्बाष्पोत्कवं च बिभ्रतोः । तेजसा सम योः शश्वत्क्रीडया कौतुकेन च ॥ ३८॥ भारेण विश्वंभरयोर्भाराक्रांता वसुंधरा । सा विदीर्णं चकंपे च सरे ॥ ३६ ॥ तयोर्भरभराक्रतधरायाश्च भरेण च ॥ भाराक्रतो हि शेषश्च तद्रार्तापि कच्छपः ॥ ३७ ॥ कच्छपस्य भरेणेव सर्वाधाराः समी। ऊरणाः ॥ महाविकुवयुक्ताश्च सर्वप्राणाश्च स्तंभिताः ॥ ३८॥ स्तंभितेषु समीरेषु त्रिलोका भयविह्वलाः ॥ ब्रह्मादयः सुराः सर्वे वे कुंठं शरणं ययुः ॥ ३९॥ सर्वे निवेदनं चक्रुर्नारायणपदांबुजे ॥ नारायणश्च भगवानुवाच कमलोद्भवम् ॥ ४० ॥ ॥ उवाच ।। श्रृंगारभंगसमयो भविता नाधुना विधे ॥ कालप्रयुक्तं कार्यं च सिद्धदं तत्समयोचितम् ॥ ४१ ॥ पूर्णे वर्षसहस्त्रे च स्वेच्छया विरमिष्यतिं शंभोः संभोगमिष्टं च को भेदं कर्तुमीश्वरः ॥ ४२ ॥ स्त्रीपुंसो रतिविच्छेदमुपायेन करोति यः । तस्य स्त्री पुंसंयोर्भेदो भवेज्जन्मनिजन्मनि ॥ ४३ ॥ यात्यंते कालसूत्रे च वर्षलशं स पातकी ॥ अज्ञानो नथुकीर्तिरलक्ष्मीको भवेदिह ॥६॥ रंभायुक्तं शमिमं चकार विरतं रतौ ॥ महामुनींद्र दुर्वासास्तत्त्रभेदो बभूव ह ॥ ८६॥ पुनरन्यां स संप्राप्य निषेव्य शूलपाणि नम् । दिव्यवर्षसहधं च विजहौ विरहज्वरम् ॥ ४६ ॥ रोहिणीसहितं चन्द्रं चकार विरतं रतौ । महर्षिगौतमस्तस्य त्रविच्छेदो बभूव ह ॥ ६७ पुनः शिवं समाराध्य प्राप्याहल्यां च पुष्करे ॥ दिव्यवर्षसहस्र च विजहौ विरहज्वरम् ॥ ३८ मुनिः स्त्र भार्यासंसक्ते दिवसे निर्जने वने ॥ ब्रह्मांडकसुतं नीत्वा चकार विरतं रुषा ॥ ४९ ॥ बभूव पुत्रविच्छेदस्तस्य कल्पांतरे पुनः । शिवं निषेव्य संप्राप्य पुत्रं तत्याज विछवम् ॥ ६० ॥ हरिश्चंद्र झालिकं च वृषल्या सह संयुतम् । वारयामास निर्मुकं