पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग. वै. क. ङस्मिता विरराम ह। कृष्णस्तद्वचनं श्रुत्वा सस्मितस्तामुवाच ह ॥ ८ ॥ ॥ कृष्ण कुंवाच ॥ मृतं कामं पुनः प्राङ सं• ४ ए. |कॅप्य कामार्ता कामकामिनी। स्वालयं तं समानीय हरोदाहगृहाददो ॥ ९ ॥ भर्तुः सुवेषं विविधं स्नात्मनः स्वलिभिर्मुदा ॥ कार/। १३१ अ• ४६ मूलेऽतिनिर्जने ॥ नदीपुलिनभूम्य च पुष्पिते पुष्पकानने॥ १३ ॥ भ्रमरध्वनिसंयुक्ते पुंस्कोकिलरुतश्रुते । सुगंधिायुनाकीर्ण दधती जलसीकरम् ॥ १४ ॥ चित्तेषु चेतनानां च हरणं योषितामहो । कलामानप्रकारेण श्रृंगारं च चकार सा ॥ १८॥ पूर्णम ब्दशतं दिव्यं स रेमे द्वामया सह । दिवानिशं न बुबुधे संसक्तः सततं मुदा ॥ १६ ॥ तस्थतुस्तौ च तत्रैत्र संसक्तो सततं सुदा.॥४ तिविच्छेदसंतापं विजह सा रतिर्मुदा ॥ प्राप्य रनमपहृतं कः क्षणं त्यक्तु। परमा रत्नस्यंदनमारुह्य रत्नसारपरिच्छदम्॥ रनसारेण खचितं रचितं विश्वकर्मणा ॥ २२ शतगेछु |४|सुवसने मलये गंधमादने॥ नंदने पुष्पभद्रे च पारिभद्रं च भद्रके॥ २३ ॥ पुलिंदे च कलिंदे च पंडू पिंडारोंऽधके ॥ वनेवनेऽति छ। कुस्म्ये च सागराणां तटेतटे॥२४ निकटैस्तभिः पूर्धवटमूले मनोहरे ॥ चकार कृकरुणां यत्र परित्यज्य सती शिवम् ॥ झ| स रेमे वामया सह ॥ २६ ॥ यत्रयत्र शिवं नीत्वा बभ्राम धरणीत दर्शयामास सतीं शंभुर्मुदान्वितः ॥ २७ ॥ कृत्वा विहारं सुचिरं न पूर्ण मानसं तयोः ॥ महागुंगारमारेभे सहस्राब्दं ४ ॥१३॥ । मायातीतोऽतिमायेशो मायासक्तः स्त्रमायया ॥ न कालं बुबुधे योगी सुखेन कालकारकः ॥ २९ ॥ शक्ति के