पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ड. चंषीमडिकान शुष्पैश्च सुरभीकृतम् ॥ १५६ ॥ ह्वा च कुटितं पुष्पं चयनं कृर्तुमीश्वरी ॥ मोपीनियोजयामास & १ ॥ न च राषिका ॥ १४॥ काभिन्नियोजयामास मालानिर्माणकर्मणि ॥ काश्चित्तांबूलसर्वेषु कानिचुंबनघर्षणे ॥ १४६ ॥ चंदनतांबूलै गोपीदत्तं च सुंदरी। ददौ कृष्णाय संप्रीत्या सस्मिता वकलोचना ॥ १९७ ॥ अ• २५ |र्मणि ॥ मृदंगमुरजादीनां वादनेषु च काश्चन ॥ १९८ ॥ एवं रासे रतिं कृत्वा लीलया हरिणा सह ॥ विजहार च सर्वत्र निर्जन |g मनोहरम् ॥ १६९ ॥ पुष्पोद्यानेषु रम्येषु सरसां च तटेषु च ॥ कंदरे कंदरे रम्ये नदीषु च नदीषु च ॥ १६० ॥ अतीव छु निर्जनस्थाने स्मशाने गिरिगह्वरे॥ वांछितेषु च नारीणां त्रयस्त्रिंशद्वनेषु च ॥ १६१ ॥ भांडीरे श्रीवने रम्ये कदंबकानने तथा । तुलसीकानने छंदवने चंपककानने ॥ १६२॥ निंबारण्ये मधुवने जंबीरकानने तथा ॥ नालिकेरखने पूगवने च कदलीवने | १६३ ॥ बद्रीनने बिल्ववने नारिंगकानने ॥ अश्वत्थकानने वंशवने दाडिमकानने ॥ १६४ ॥ तिवने सुने ॥ १६६ ॥ न्यग्रोधगइने घोरे श्रीखंडकानने तथा ॥ प्रहृष्टकेसरखने सर्वतोऽपि विलक्षणे ॥ १६७ ॥ एवं रेमे कौतुकेन कामात्रिंशदिवानिशम् । तथापि मानसं पूर्ण न च किंचिद्भूव ह॥ १६८ ॥ न कामिनीन्तं कामय श्रृंगारेण निवर्तते ॥४॥ वर्धते शश्ववथान्निधृतधारया ॥ १६९ ॥ जग्मुर्देवाः स्त्रगेहं च देव्यश्च सुनयस्तथा । ते सर्वे प्रशशंसु विस्मयं यदा ॥ १७० ॥ गेहे गेहे नृपेंद्रण लेभिरे जन्म भारते । दग्धाः कामाग्निनांशेन देव्यः श्रृंगारलालसाः ॥ १७१ ॥ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे नारायणनारदसंवादे रासक्रीडाप्रस्तावोनाम अष्टाविंशोऽध्यायः २८ ॥ ॥ श्रीनारायण उवाच ॥ ॥ अथ गोपांगनाः सर्वाः काममत्तुतया मुने ॥ अतिप्रौढाथ ॥ ९४ ॥ मेनिरे पतिम् ॥ १ ॥ काचिदूचुर कृष्णं सस्मिता वक्रलोचनाः ॥ मालतीपुष्पसुत्तोल्य देहि मे मालिकाभिति ॥ २ ॥