पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आघवः स्वयम् ॥ ददौ सा चमाधवाय कामार्तायांजलित्रयम् ॥ १३३ ॥ वधं जग्राह तस्याश्च सा च नग्ना बभूव ह ॥ माल-चिच्छे द कबरीं चकार शिथिलां हरिः॥ १३४ ॥ सिंदूरपत्रकं कृतं वेषं च जलताडनैः ॥ धविचित्रमोधरागं कृतं कमललोचनम् | १३ तां च नभं समाश्रेिष्य निममज् जले रेिः । प्रकृत्याभ्यंतरे क्रीडां सुतस्थौ च तया सह ॥ १३६ ॥ तां च नग्न वृहीत्वा सुरलीं कोपात्प्रेरयामास दूरतः ॥ १३८ हीत्वा पीतवसनं चकार तं दिगंबरम् ॥ वनमालां च चिच्छेद ददौ तोयं पुनः पुनः ॥ १३९ ॥ हरिं पुनः समाकृष्य प्रेषयामास पाथसि । गभीरे स्रोतसि सुने निमम जगत्पतिः ॥ १४० ॥ उत्थाय माधवः - ३६ सतीम् ॥ १४३ ॥ रात्रिकायै ददौ वस्त्रं रम्यां मालां च माधवः । प्रददौ हरये वस्त्रं वंशी रासेश्वरी तथा ॥ १४४॥ सगि कुंकुमान्विताम् । कृष्णस्य परया भक्त्या ददौ श्रोणिस्थितस्य नीम् ॥ शोभनेर्मालतीमाल्यैश्चकार वेष्टनं पुनः॥ ३४६ ॥ श्रीकृष्णो राधिकायाश्च कबरां सुमनोहराम् ॥ कृत्वा “कुंडलसंस्कारं निर्ममे पत्रकावलीम् १०९. | सः । कृत्वा वक्षसि संहॅिप्य सुटुंब च मुहुर्मुहुः ॥ १६० ॥