पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चलचित्र पनि हो । सः वामं तं शब्दं कृत्वा भयानकः । स जगाम शिशुस्थानं बुद्बुलका भिया ॥ ७९॥ वलं च प्रेरयामास मस्तकेन महाबली ॥ बलो सुटिं ददौ तस्मै सूचीमाप ततोऽसुरः ॥ ७६ ॥ क्षणेन चेतनां प्राप्य जगाम हरिसन्निधिम् ॥ बलमुष्टया च व्यथितः पुनर्रीमवा |प सः ॥ ७७ ॥ पुनश्च चेतनां प्राप्य समुत्तस्थौ व्यथाकुलः ॥ उत्ससर्ज बूझकुंडे सूत्रं च भयमाप ह॥ ७८॥ क्षणात्संधिक्षणं प्राप्य महाबलपराक्रमः । कृत्वा शिरसि गोविंद घूर्णयामास दानवः ॥ ७९॥ पातयामास भूमौ ते पूर्णयित्वा पुनःपुनः ॥ उत्पाटय तालवूरुं तं ताडयामास माधवः ॥८०॥ यथा खङ्गम्हारे द्वानवस्य् भवेब्यथा । तथा बभूव दूत्यस्य तालवृक्षस्य ताडनात् ॥८३m|| छबभूव जर्जरैग रुधिरं च समुद्रमन्॥ ८३ ॥ क्षणेन चेतां प्राप्य सख़्त्तस्थौ रुषाऽसुरः । गृहीत्वा पर्वतश्रेष्ठं प्रेरयामास माधव |॥ ८६ ॥ दृझा शेलमुत्पन्नतं वेगेन मधुसूदनः ॥ जग्राह दक्षिणकरे यथेक्षुदंडख़त्प्रभुः ॥ ८९ ॥ पूर्वस्थाने पर्वतं ते स्थापूयामात्र कौतुकात् । गृहीत्वा दैत्यकर्णानं पातयामास दूरतः॥८३ ॥ उत्पत्य च महावेगाचकार वेष्टनं हरेः ॥ धृथिवीं घर्षयामास ॥ ८८ ॥ प्रहरं च तयोर्मुदं निर्लक्षे च बभूव हे ततो गृहीत्वा श्रीकृष्णं पपात धरणीतले॥८९॥ पुनर्मुहूतं शुद्धं च बभूव भूतले तयोः । इदं: यः सस्मार चकखतम् । सुर्यकोटिसमं दीया जआइ तत्सुदर्शनम् ॥ ९३ ॥ चिक्षेप भ्रामयित्वा च षोडशारमनुत्तमम्।