पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२; .. . अंबानां मुमापि मोक्षकारक॥६३॥ स्वेच्छामयगुणानीत भकान भयभंजन । प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ ३.• ४ : ७ ॥ | ५३ ॥ हे नाथ गार्दभीयोनेः समुंदर भवार्णवाव ॥ सूखीस्त्वङ्गतपुत्रोई मासुदतुं त्वमर्हसि ॥ ९४ ॥ वेदा ब्रह्मादयो ये च मुनींद्वाः अ• २ अस्तोतुमक्षमाः॥ किं स्तौमि ते गुणातीतं पुरा दैत्योऽधुना खरः ॥ ६६॥ एवं कुरु कृपासिंधो येन मे न भवेदतुः ॥ दृझ पादारविंद |ते कः पुनर्भवनं व्रजेव ॥५६ ॥ ब्रह्मा स्तोता सरः स्तोता नोपहासितुमर्हसि ॥ सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥५॥४ इत्येवमुक्त्वा दैत्येंद्रस्तस्थौ च पुरतो हरेः। प्रसन्नवदनः श्रीमानतितुष्टो बभूव ह ॥९८॥ इदं दैत्यकृतं स्तोत्रं नित्यं भक्त्या च यः। छपठेत् ॥ सालोक्यसार्टिसामीप्यं लीलया लभते हरेः ॥५९॥ इह लोके हरेर्भक्तिमंते दास्यं सुदुर्लभम् । विद्यां श्रियं सुकवितांपुत्रपौत्रा म्यशो लभेत् ॥६०॥ ॥ श्रीनारायण उवाच ॥ ॥ श्रुत्वानुमेने देत्येंद्रस्तवनं करुणानिधिः॥ कथं करोमि संहारमीदृशं भक्तमित्यते॥४ |॥६१ अनुमॅन्य स्मृतिं तस्य संजहार हरिः स्त्रयम् । न हि युक्तो वधः स्तोतुर्हर्वक्क्षुर्विधिरीश्वरात् ॥२॥ दानवो मायया विष्णोर्विस के स्मार पुनः स्वकम्॥ दुरुक्तिस्तत्कंठदेश द्दधिष्ठानं चकार ह।६३॥ उवाच श्रीहरिं दैत्यः कोपात्प्रस्फुरिताधरः ॥ मुने.सद्यो मर्तुकामो देवप्रस्तो विचेतनः॥३४॥ दैत्य उवाच ॥ ॥ ध्रुवं त्वं मर्तुकामोसि दुर्मुदं मानवार्भक। अद्य प्रस्थापयिष्यामि त्वामहं यममंदिरम् ॥“ i६८॥ आयासि जीवनाकांक्षी मम तालवनं शिशो ॥ न यास्यसि पुनर्गेहे बांधवं न हि द्रक्ष्यसि ॥६६॥ न कंसो न जरासंधो नरको न समो मम ॥ देवाः कंपंति मे नित्यं के चान्ये मत्समा भुवि ॥ ६७ ॥ न हि संहारकर्ता च म संवतुं क्षमः शिवः॥ न च ब्रह्मा नछु विश्य न शृत्युः काल एव च ॥ ६८ ॥ मम तालतरून्भैका पातयित्वा फलानि च ॥ अहंकरोषि सहसा किमहो कस्य् तेजसा। ९ ॥ कस्त्वं वद बटणे सत्यं कमनीयोतिरंदरः ॥ दुहँगै जीवनं दातुं मणं कथमिहागतः ॥ ७०॥ इत्युका मस्तके कृत्वा – फेवा स तं बली ॥ दूरतः पातयामासश्रीकृष्णं मरणोन्मुखः ॥७१ ॥ पातयित्वा च तं भूमौ विषाणाभ्यां जघान सः ॥ "g* अ गर्ल गरि १२ खराभ्यां च• •।