पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द खा रामकृष्ण.शीर्थक्षण च्युः यूथुप्सरसः सर्वा गंध ययुः सोदकम् ॥ iएतस्मि { भः कोपभेचर । मखभनें विश्व निंब शुत्व सुरेश्वरः॥४२ मरुद्भिरिः सार्ध रथमारुह्य सत्वरम् ॥ जगाम नंद ॥ देवा ययुः पाञ्चदशास्त्रविशारदाः ॥ शस्त्रास्त्रपाणयः कोपाद्रथमास नारद ॥ ३४ वनु

  • वचनादयनी सबै चर्कयो नगरं सर्वं नंद भयमवाप ह॥ ६६॥ भार्या संबोष्य स्वगणमुवाच रोोककातरः ॥ २ रह:

चलं समानय नीतिशास्त्रविशारदुः ॥ ४६ ॥ तो नंद उवाच ॥ ॥ हे यशोदे समागच्छ वचनं शृणु रोहिणि । रामकृष्णो संमादायं मज दूरं व्रजात्प्रिये। बालका बालिका नार्यो यतुि दूरं भयाकुलाः॥ ४७॥ बलवंतव गोपालस्तिष्ठंतु मत्समीपतः । मोच निर्गमिष्यामो वयं च प्राणसंकटाव ॥४८॥ इत्युक्त्वा बछवश्रेष्ठः सस्मार श्रीहरिं भिया ॥ पुटांजलिकृतो भूत्वा भक्तिनम्रा |cमकंधरः । काण्वशाखोक्तस्तोत्रेण तुष्टाव इ शचीपतिम्॥ ४९॥ ॥ नंद उवाच ॥ ॥ इंद्रः सुरपतिः शको दितिजः पवना मजः ॥ १६४ ॥ सहस्राक्षो भगाँगय कश्यपाँगज एवं च ॥ बिडौजाश्च सुनासीरो मरुत्वान्पाकशासनः ॥६१॥ जयंतजनकः श्रीमा ऋचीरो दैत्यसूखेनः । वस्रहस्तः कामसखो गौतमीव्रतनाशनः ॥६२॥ वृत्रहा वासवश्चैव दधीचिदेहभिक्षुकः । विष्णुयाय वामन |४ तो पुलहुतभुदरः ॥९३ ॥ दिवस्पतिः शमस्खः व्रामा गोत्रभिद्विभुः । लेखर्षभो बलारातिजंभभेदी सुराश्रयूः ॥ ६ ॥ संजय। दुयवनस्र्तुराषाण्मेघवाहनः॥ आखंडलो हरिहयो नहुचिप्राणनाशनः ॥९६॥ वृद्धश्रवा वृषभेव दैत्यदर्पनिपूदनः ॥ षट्च पापशानि विनिश्चितम् । ६६ ॥ स्तोत्रमेतत्कौयुमोक्तं नित्यं यदि पठेबरः । महाविपत्तौ शक्रस्तं वृत्रहस्तम दारुणांव ॥ कदाचिन्न भयं तस्य रक्षिता वासवः स्वयम् ॥ ६८ यत्र गेहे स्तोत्र । न तत्रं वपतेन रॉयद्यपि नारद ॥८९॥ ॐ श्रीनारायण उवाच। ॐ तीन नएचडुची