पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • <

वि . वेस्पक्षसं पतेि ऑगनी बेगमये । तपति अमर्या इ इ उभर त्यांचे संचरतें भी सचेंज ॥ जैषति राखूिनां काले पुष्पाणि चं कानेि च॥ २३ : - सद्रत्व वर्णमत्यषोधुना । तमीशं भज भक्त्या च शक्रः किं कर्तुमीश्वरः ॥ २२ ॥ जडं च कतिविषमाविB अ• G ।

  • तिरोदतम् । विषयव कतिविषा यस्य धूमोगलीलया ॥ २३ ॥ कालकाळ विघार्विचिरेख सः ॥ भज तं शरणं

न स ते रक्षां करिष्यति ॥ २६ अद्यार्चिराद्वािण पतने यहर्निशम् ॥ जगतामथोत्तरशताधिकः ॥ २६ ॥ निमें व पने निर्गुणस्यात्मनः प्रभोः । एवंभूते तिष्ठतीशे शक्रविडंबनम् । २६ ॥ इत्येवमुक्त्वा श्रीकृष्णो विरराम च नारद । सैनथो भगवंतं समासदः॥ २७ नः सनुलो दृष्टः सभायां साश्रुलोचनः ॥ आनंदयुक्का मनुजा यदि पुत्रैः परा ः ।। २८ ।। श्रीकृष्ण समाज्ञाय चकार स्वस्तिवाचनम् । क्रमेण वरणं तत्र सर्वेषां च चकार ह ॥ २९॥ चार पूजनं मुदा ॥ बुधानां प्रमाणानां च गवां वह सा ॥ १३० ॥ तत्र पूजासमानौ च क्रतौ च सुमहोत्सवे ॥ खानां बभूव शब्द उल्बणः ॥ ३१ ॥ जयशब्दः शंस्खशब्दो इरिशब्दो बभूव ह ॥ वेदमंगलंकांड च पपाठ मुनिपुंग

  1. ३ र ॥ बंदिनो शरो डिंडी कंसस्य सचिवः प्रियः ॥ उचैः पपाठ पुरतो मंगलं मंगलाष्टकम् । ३३ ॥ कृष्णः शैलांतिकं गत्वा

इति विषय च ॥ वस्तु खादामि शेलोस्मि वरं वृण्वित्युवाच ह॥ ३४ ॥ उवाच नंदं श्रीकृष्णः पश्य शैलं पितः पुरः ॥ as ते भविता चेखवाच ह॥ ३४ हरेर्दास्यं हरेर्भक्तं वरं वव्रे स बछवः ॥ इयं मुक्त्वा वरं दत्त्वा सोंतर्धानं चकार ह । स्नणस्वाध्येयंय ॥ ३८ रौप्यं वधं सुवर्णं च वरमत्वं वर्णितया .