पृष्ठम्:ब्रह्मवैवर्तमहापुराणम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

का ।

  • अत्रम् श्लोकाः पत्रम् अध्यायः

छ| २६ | १२८ भांडीरवनै बोधयता कृष्णेन प्रजजनसमक्ष नेई कलिदोषाणां कुमारेण वीप्रेममग्नाय नारदाय कृतः सद्वोधपूर्वकः कृष्ण निरूपणम्, अकम्माञ्जनेनाद्भुतरथेन रथादिसर्वगोपीनां मंत्रोपदेशः तपसेगत नारदं प्रति कृष्णध्याननिरूपण मॐ शिवस्य वचनम् ... • .. ..• ... ३ ६ ७ मके गमनं च ... • .• • .• • .• ५३ ७२ १ १३१ औनकानृषिप्रभृतः सूदेन वहिसुवर्णयोरुत्पत्तिकथनम् ..- .. ३८ - ७ २६८ ॥ १२९ पुनः कृष्णेन गोकुलजनानां समाश्वसनम् , भांडीरवने महे २७३ १३२ शनकादिकृतप्रआनां सृतेन पुनरेतविद्वानहर्ववर्तपुराण- आदिभिः कृता कृष्णस्य प्रार्थना,ब्रह्मशापैन यादवनिधनं, द्वार म्यकथानां क्रमेण संक्षेपतः कथनम् ... ... ... ९०३ कालयादितम, पांडवमोक्षणम्,ः फलिप्रापिभीत्यारुढती २७५ ॥ १३३ निकादिकानां प्रश्नतः सूतेन पुराणळक्षणसंख्यादिकथन, अहष्यादिपुण्यनदीः प्रति समाधानात्मकं कुणवचनम् एतत्पुराणप्रशंसा एतत्पुराणश्रवणपठनफलवर्णनम्, एतत्पु श्रीकृष्णम्य दिशधामगमनम् ... ... ... १११ गण श्रवणविधिकथनं च ... ... ... ..० ७४ छ। २७१ ॥ १३ नारायणाज्ञया नारदेन सृञ्जयकन्ययाः पाणिपणन, सन कृष्णजन्मखंविषयानुक्रमणिका समाना. इति ब्रह्मवैवर्तमहापुराणान्तर्गतश्रीकृष्णजन्मखण्डविषयानुक्रमणिका