पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चादयः || ९ || ६ ६५ आत्मनेपदे १. प्र० गृहीते । गृह्यते । गृह्यते ।। स७ ग्रीषे ॥ उ ० गृहे । गृहीवहे ॥ २. शृतम् ॥ म० गृहीष्व । उ ९ गृहै ॥ ३. प्र० अगृहीत । म० अगृहीथाः ॥ उ ९ अगृहि । अगृहीबहि । ४. गृीत । गृह्यताम् । गृहीरन् ।। ५० प्र० जगृहे । जगृह्यते । जगृहिरे ॥ म७ जगृहिषे । जगृह्याथे । जगृहिर्तृ-ध्वे ॥ में ० जगृहे । जगृहिवहे । जहिमहे || ६. ग्रहीता । म७ ग्रहीतासे ॥ ७, ग्रही- प्यते ॥ ८. ग्रहृिषीष्ट। ग्रहिषीयास्ताम् । ९. अर्गादिष्ट । अग्रहिषा ताम् ॥ १०. अझहीष्यत । कर्मणि--गृह्यते ॥ ९, अग्राहि । णिचि-आह्वयतिन्ते । ९. अजीग्रहत् त" सनि-–जिघृक्षति--ते । याड्जिरीगृक्षते । यङ्लुकि –आग्रहीति-जाञ्जढि H कृत्सु---ग्रहीतव्यम् ! अहणीयम् । प्रगृयम् । गृञ्चकाः । गृह्यः । गृहीतः । गृहुन् । गृहती । गृह्मनः । अही- तुम् । अहणम् । गृहंस्वा । प्रतिगृह्य | गृहकः शकुनयः अस्वतन्त्र इत्यर्थः । ग्राही । प्रहः । गृहम् । फलेग्रहिः । संगृह्याति=राशीकरोति । प्रतिगृह्याति=स्वीकरोति । तथा परिगृह्णाति। अवळतिवर्षे प्रतिबभ्रति। नि=निग्रहे निगृह्वाति विगृह्वाति=गृध्यते। आगृह्णाति=आग्रहं करोति । आअहो हठः । अनुगृह्मतिं=अनिष्टमिवारणपूर्वकमिष्टं साधयति । इति कथदयः समाप्तः ॥ ९ ! १. छछु । २. सनि ग्रहगुहोश्च 1 इति इdिनषेधः । एकादश रुदविदे--(३७ १ ति सनः क्षेित्रबासम्प्रसारणम् । ढत्वं भभावकस्वषस्वामि । ३. पदस्वैरियाह्नापक्ष्येषु च । इति क्यप् । ४२ कहछोधयंत्र । ५ पवास्यैरि