पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ बृहद्धनुषावर्याम् कर्मणि--पुष्यते । णिचि--पोषयति-ते । ९. अपूपुषत्-त । सनि-पुपुषिषति । यद्वि-पोपुष्यते । यङ्लुकि--पोपुषीति-पो- पोष्टि ॥ कृत्सु --पोषितव्यम् । पोषणीयम् । पोष्यम् । पुषितः । पुष्णन् । पुष्णती । पोषितुम् । पेषणम् । पुयित्वा-पोषित्वा । परि- युष्य [५९७मुषऋतेये । सकर्म० 4 सेठ । परस्मै० ॥ १. मुष्णाति ॥ २. मुष्णातु । म७ मुषाण ॥ ९. अमोषीत् इत्यादि सर्वे ‘पुष्णाति’ (९९६) वत् । मुषित्वा । [५९८] ग्रह-उपादाने । सङ्कर्म • । सेट् । उभय० ॥ परस्मैपदे १, प्र० गृह्वाति । गृहीतः । गृहन्ति ॥ पर गृह्मासि । उ० गृह्मामि ॥ २. शृऋतु ॥ स७ गृहाण । उ० गृह्वानि ॥ ३. अगृह्मा । अगृहीताम् । अगृह्णन् ॥ ४. श्रीयात् ।। ५. अ० जग्राहै । जगृहंतु । जगृहुः । म० जप्तर्हिथ। जगृहथुः। जगृह । च० जग्राह-जग्रह । जगृहिव । जगृहिम ॥ ६. ग्रहीती ॥ ७. ग्रही प्यति ८. ॥ गृह्यात् ९. अंग्रहीत् । अग्रहीष्टाम् ॥ मृझास्ताम् १०. अश्राहिष्यत् । १ सुषण रत्नानि हरभराइनाः । इति माघः। २ श्नप्रवथरय वित्त्वात् प्रहिज्ये --३३१)ति सम्प्रसारणम् । ३ . णछि द्विखे कृते, लिव्य भ्यासस्योभयेषाम् (३२१) इति सम्प्रसारणे, उरत्वे, , ह्लादिशेषे रसरत्वे अयःसस्य चुवे, वधार्युद्धौ च रूपम् । ४ अतुसादौ ग्रहिज्येति सम्प्रसारणे कृते द्विवादि। तयोर्जगृहतुः पादत्राजा रई च मागधी । इति रघुः । ५. अहोऽछिटि दीर्घः । ६, सप्तमो लुङ् । लयन्तक्षणे (१४१)ति न छुद्धिः ।