पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ १ ६ वृद्धातुरूपाश्चर्यम् चक्र चिक्क्रियिमहे ॥ ६. म० क्रेता । म० क्रेतासे ॥ उ० कैलोहे ॥ ७. क्रेष्यते । ८. ५० क्रषीष्ट । ऋषीयास्ताम् । ऋषीरन् ॥ म० क्रषीष्ठाः । षीयास्थाम् । तेषाढम् ॥ ७० तेथीय । कृषीवहि । ऋषीमहेि ॥ ९. ५० अनेष्टं । अज्ञेयाताम् । अनेषत ॥ १०. अनेष्यत । कर्मणि-क्रीयते । णिचि-पैयति-ते ॥ ९, अचिक्रपत् । सनि- चिक्रीधति-ते। यदुिः--यते । यङ्लुकि –नेतृति- यदि । कृत्सु--क्रेतव्यम् । क्रयणीयम् । क्रेतुं शक्यं=*य्यम् । केतुं योगं~ज्ञेयम् । क्रीतैः । क्रीतवान् । क्रीणती । क्रीणानः । तुम् । क्रयणम् । क्रीवा। विीय । क्रयः । विक्रयः। विीणाति । विक्रीणीते । पॅरिीणीते । अवक्रीणीते । [५६७श्रीब्=तर्पणे कान्तौ च । सकर्म ० । अनिट् । उभय९ ॥ १. प्रीणाँति-प्रीणीते । इत्यादि ‘क्रीणाति’ (५६६) वत् । भिचि–प्रीणयेंति-ते ॥ ९, अपिपीषत्-त। प्रियः । प्रेयान् । प्रेष्टः। [५६८] श्रीपाके । सकर्म० । अनिष्ट । उभय० ॥ श्रीणाति श्रीणीते। इत्यादि फ्रीणाति’ (५६६) वत् । णिचि-श्राययति-ते । ९ . अशिश्रयत्–त । [५६९] मी=हिंसायाम् । सकर्म० । अनिट्। उभय० ॥ १. दशमो छ । २. क्रीन मैं । इत्यास्वे अर्तिहीव्लीरी (१६४ति पुट् । ३. कथयस्तदर्थे । ४, महठ पुण्यपण्येन क्रीतेऽयं काय- नौत्वया। ५ परिव्ययेभ्यः क्रियः। इति अकीभिशापेपि आमनेपदम् । ६ प्रीणाति यः सुचरितैः पितरं स पुत्रः । इति भर्तृहरि:। ७. धूङ्पूञ्च लैंग्वक्तव्यः ।