पृष्ठम्:बृहद्धातुरूपावलिः.pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

थादयः ॥ ६ ६४५ ५. P० चिक्राय। चिक्क्रियतुः । चिक्रियुः । म७ चिक्रे यथ-चितेथ। चिक्रिययुः । चिक्रिय । ! उ० चिक्रय-विक्रय । चिक्रियिवं । चिक्रियेम ॥ ६. प्र० क्रेता । म७ क्रेतासि । उ० क्रेतास्मि ॥ ७. क्रेष्यति ॥ ८. क्रीयात् । क्रीयास्ताम् ॥ ९० प्र० अप्रैषीदें । अर्जुष्टाम् । अकैथुः । म० अकैषीः। अकृष्टम् । अत्रैष्ट । उ० अऋषम् । अत्रैष्च । अत्रैष्म ! १०. अक्रेष्यत् । आत्मनेपदं -- १. प्र० श्रीणीते ।क्रीणते । क्रीणते । म० ॐणीषे । क्रेणाथे । ीणीध्वे । उ० क्रीणे । क्रीणीवहे । क्रीणीमहे ।। २. प्र० क्रीणीताम् । क्रीणाताम् । क्रीणताम् ॥ १० क्रीणीष्वें । क्रीण- थाम् । क्रीणीध्वम् ॥ उ ७ ीर्थे । तृणावहै । त्रीणामहै ॥ ३. १० अक्रीणीत । अक्रीणाद्राम् । अक्रीणत । म७ अीणीथाः। अफ्री णथाम् । अक्रीणीध्वम् = उ७ अक्रीणि । अत्र्णीवहि । अणी महि ।। ४. क्रीणीत । क्रीणीयाताम् । श्रीणीरन् । म० क्रीणीथाः । क्रीणीयाथाम् । क्रीणीध्वम् । उ० क्रीणीय । क्रीणीचहि। क्रीणमहि । ५. प्र० चिक्क्रिये । चिक्रियाते । चिक्रियिरे ॥ म७ चिक्क्रि यिषे । चिक्रियथे । चिक्रियेतूं-ध्वे । उ० चिक्रिये । चिक्रियिवधे ।। १. थालि भारद्वाजनियमादिङ कल्प: । गुण छुट्यविषये हुक्षुधोरि (२८५) ति इयङ् । २ णलु समो बt । ३ ऋदि नियमादि । ४, षष्ठो कुछं। सिचि वृद्धिः परस्मैपदेषु ५. ीणप्व मध्यचितमेव पण्यम् । इति नेषधम् । 4#