पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वदयः ॥ १ ॥ २७ १ सुषुव ॥ उ० मुषाव-सुधव । सुषुविच ? सुपुविम ॥ ६. प्र० सोता । म० सोतासि । उ ७ सोतास्मि ॥ ७. प्र० सोष्यति ॥ म७ सो प्यसि ॥ उ० सोष्यामि । ८. ५० सैयात्। भूयास्ताम् । सूयासुः ॥ म० भूयाः । उ० सुयाम् ॥ ९. प्र० अक़वी । असाविट्टम् । असाविपुः । म७ असावीः । असाविष्टम् । असाविष्ट । उ० असा चिषम् । असाविष्व । असाविष्म । १०. असोष्यत् । अभिऍणोति । अभ्यवृणोत् । अभिसुर्घव । अभिसीष्यति । आत्मनपदे १, प्र० सुनुते । सुन्वाते । सुन्वते ॥ म७ सुनुधे । सुन्वाथे । सुनुध्वे । उ० सुन्वे । सुनुवहे-पुर्वहे । सुनुमहे-मुन्महे ॥ २. ५० सुनुताम् । सुन्वताम् । सुन्वताम् । म९ लुनुष्व । सुन्वाथाम् । सुनु ध्वम् ॥ ७० सुनवै । सुनवावहै । सुनवामहै ॥ ३. प्र० असुनुत । असुन्वताम् । असुन्वत । म० असूनुथाः । असुन्वाथाम्। असुनु- ध्वम् ॥ ७० असुन्वि । असुनुवहि-असुन्वहि। असुनुमहि-असुन्महि ॥ ४. प्र० सुन्वीत । सुन्वीयाताम् । सुन्वीरन् । म० सुवीथाः । सुन्वीयाथाम् । सुन्वीध्त्रम् । उ० सुन्वीय। सुन्वीवहि । सुन्वीमहि । ५. प्र० सुषुवे। सुषुवाते । सुषुविरे ॥ म७ सुपुविषे। सुपुवाथे । १. अकृत्सार्वधातुकयो -(९४) रोिति दीर्घः ॥ २३ अस्ति सिचोs पृक्ते । इति इंट । ९. स्तुसुधूभ्यः परस्मैपदेषु । (२८४) इति सिच इट् ।

  • उपसर्गात्सुनोतीत्यादिना षत्वम् ॥ ५. प्रक्सितदइययायेऽपि ।

६. स्थादिष्वभ्यासेन चाभ्यासस्य । ७, सुनोतेः स्यसनोः। स्थे सनि च परे सुयः षों न स्यात् । ८ आमनेपदेष्वनतः ।