पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः । वृहद्धातुरूपावल्याम् । अथ स्वादयः ॥ ५॥ [४७१] पु=अभिषवे । अभिषवः स्नपनं पीडनं ज्ञानं सुरायाः सन्धानं च । सत्र स्नानेऽकर्मकः अन्यत्र सकर्मकः। अनिट्। उभयपदी । जित् । परस्मैपदे १. प्र० सुनोति । सुनुतः । सुन्वंन्ति । १० सुनोषि । सुनुथः।। सुनुथ ॥ उ० सुनोमि । सुन्दैः-सुनुवः । सुमः - सुनुमः ॥ २. प्र० सुनोतु-सुनुतात् । सुनुताम् । सुन्वन्तु । म० सुनी-सुनुतान् । हुनु तम् । सुनुत ॥ उ ० सुनवानि । सुनवव । सुनवाम ॥ ३• म° असुनोत् । असुनुताम् । असुन्वन् । म९ असुनोः । असुनुतम् । । अघ्नुस । उ० असुनवम् | असुन्व-असुनुव । अवुन्-असुनुभ ॥ ४. ५० सुनुयात् । सुनुयाताम् । सुनुयुः । म • सुनुयाः । सुनुया- तम् । सुनुयात । उ० सुनुयाम् । सुनुयाव । सुनुयाम ॥ ५. प्र० ॐधाय । दुधुवतुः । सुषुवुः । म० सुपैविथ-सुषोथ । सुषुवथुः । १. स्वादिभ्यः श्नुः। शपोपवदः । धु तिषु इति स्थिते धु नु ति == धात्वादेः षः सः (१९) इति सुनु +ति इति भवति। सुप्रत्ययस्य शिवेन सर्वधातुकवत् सार्वधातुकार्धधातुकयो - ( ge ३ ) रिति गुण: । २. हुश्नुवो --(२८५) रिति यण्। । ३. लोपश्चान्यतरस्यां म्वोः (१८०) इति उकारलोपः। ४, उतश्च प्रत्ययादसंयोगपूर्वोत् । (१७० ) इति हैर्युक् । ५. धात्वादेः षः सः । अजन्तादिंषोपदेशत्वम् । सु इतो भवति । लिटि धातोरिति द्वित्वं सु सु णच् इति स्थिते द्वितीयसकरस्य आदेशवकारत्वात्षत्वे सुषु अ इति जाते णित्वाद्रुद्धौ आवदेशे 'च ‘सुषाव’ इति । ६ . अचि ङधा--- (ष्टः ११) स्विति उवडू । ७.भारद्वाजनियमाझेट्।