पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६७ दिवादयः ॥ १ ॥ [४६४] रुषरोषे । अकर्म० । सेट् । परस्मै० । पुघादिः । १. रुष्यति ।। २. रुष्यतु ॥ ३. अरुष्यत् । ४. रुष्येत् ॥ ५ . रुरोष ! रुरुषतुः ॥ ६. रोषिता-रोधु ॥ ७. रोषिष्यति ।। ८. रुष्यात् ॥ ९. अरुषत् ॥ १० अरोषिष्यत् । भावे--रुष्यते । णिचि -रोषयति-ते । सानि-–स्रुषि षति-रोषिषति । यद्धि-रोरुष्यते । यङ् कि—रोरुयीति-रोगेष्टि । कृत्सु-रोषितव्यम्-रोष्टव्यम् । रोधणीयम् । रोष्यम्। रुष्यम् । रुषितः नृष्टः। रुष्यन् । रोषितुम्-रोष्ठम् । रोषणम् । रुषित्वा-रोषिवा-रुङ्गा । अरुष्य । [४६५] कुपकोघे । अकर्म७ । सेट् । परस्मै० । पुषादिः ॥ कुप्यति । इत्यादि कुस्यति’ (४१८) यत् । [४६६] लुभगाध्यै । गार्यमाकांक्षा । सकर्म ७ । सेट् । परस्मै० । । पुषादिः । १, क्षुभ्यति ॥ २. लुभ्यतु ॥ ३, अछुभ्यत् ॥ ४. लुभ्येत् ॥ १. लुलोभ । लुलुभतुः ॥ ६. लोभिता-लोब्धा ॥ ७. लोमिष्यति ॥ ८. लुभ्यात् ॥ ९. अनुभत् ॥ १०, अलोभिष्यत् । इत्यादि सर्वं ‘कुस्यति' (६५८) वत् । [४६७] शुभसङ्कलने । अकर्भ७। सेट् । परस्मै ० । पुषादिः । १. तीषसहे (३४४}ति इङ्किलः । २, रुष्यमरवर (२२८इति कर्पः ।