पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहद्धातुरूपावस्या तघ्यम् । अॅशनीयम् । भृश्यम् । भ्रष्टः । भ्रश्यन् । ग्रंशितुम् अंश नम् । श्रीशिव-भ्रष्q । बिभ्रश्य । [४६१] कृशतनूकरणे । सकर्म७ । सेट् । परस्मै७ । पुषादिः । १. कृश्यति ॥ २. कृश्यतु ॥ ३. अकृश्यत् ॥ ४. ३येत् । ६. प्र० चकशी । चकृशतुः। चकृशुः । म० चकासैिंथ । उ० चक्रु- शिव ॥ ६. कर्शिता ॥ ८. Jयात् ॥ ९. अकृशेत् । कर्मणि--श्यते । ९. अकर्ति } णिचि- कर्शयति-तं । सनि-विचकृक्षति । यङि ---चरीकृष्यते । यङ्लुकिवीशीति-चरी कृशीति-चरिकृशीति-चर्कर्शि-चरिक-चरीकी । सु–कर्शित व्यम् । कर्शनीयम् । ऋश्यम् । कृशः । प्रकृशितः। परिझशितः । कृशितवान् । कृश्यन् । कर्शितुम् कृशिर्देवा-कर्शत्वा । परिदृश्य । कृशानुः । क्रशिमा । क्रशिष्टः | क्रशीयान् ॥ २०६२] वितृषपिपासयाम् । अकर्म ०। सेट् । परस्मै० । पुषादिः । तृष्यति । तत” । इत्यादि कृश्यति’ (४६१) वत् । तृट् तृषे तृषः । तृष्णक् । तृष्णजं । तृष्णजः । {४६३] हृचक्षुष्यै । अकर्म७ । सेट्। परस्मै० । पुषादिः । १. हृष्यति ॥ ५. जहर्ष । जहृषतुः । इत्यादि ‘कुट्याति’ (४११) बत् । क्त्वायां हर्षित्वा इत्येव । हृषितः । हृष्ट इति तु भौवादि- फस्य । १. पुषादित्वादञ् २. अजुसर्रफुटक्षीबकृशोदाघः इतेि सुलोपः इभघथं निपात्यते । ३. सृषिधुषिशृशेः काश्यपस्य ! इति व द्विषम् ।