पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९ बृहद्धातुरूपावल्याम् विषे ॥ उ० विविदिबहे ॥ ६. वेता ।। ७. चेस्यते॥ ८. बिसखीष्ट । ९. अथित । अविरसताम् ॥ १०. अचेत्स्यत । भावे-कीयेकवचनान्तवत् । ९. अवेदि इति विशेषः । णिचि-वेदयति-ते । सनि-–विविदिषते । यङि–विद्यते । यङ्लुकि–वेवेति-वेविदीति । कृत्मु-वेतव्यम् । बेदनीयम् । वेद्यम् । विनम् -वित्तम् । विद्यमानः । वेतुम् । वेदनम् । विवा । संविद्य ॥ [४२४] बुध-अवगमे । समी० । अनि । आरमने० ॥ १. बुध्यते ॥ २. बुध्यताम् ॥ ३. अबुध्यत ॥ ४. बुध्येत । ५. बुबुधे ॥ म० बुबुधिबे ।। उ० चुबुधिवहे ॥ ६. योद्धा ॥ ७. भोस्यते ॥ ८. भुसी भी ९, अंबोधि-अंबुद्ध ॥ १०. अभोत्स्थत् ॥ कर्मणि -- बुध्यते ॥ ९, अबोधि । णिचि--बोधयेति । सनि-–बुभुत्सते । यङि– बोबुध्यते । यङ्लुकि-—बोबुधीति-बो- बोद्धि । कुसु-बोद्धव्यम् । बोधनीयम् । बोध्यम् । बुद्धेः। बुछ मानः । बुबुधानः । बोड्डम्। बोधनम् । बुद्धा । प्रबुध्य। उद्-उद्व घे-ऽङ्ध्यते । उद्-बोधि-शुद्धोधने=उद्वोधयति । उत्तेजयतीत्यर्थः } सम्+बोधि-सन्योधनेशम्बोधयति । १. रद्भ्याम्-(३१ } २. यदि बुध्यते हरिशिशुस्तनन्धयः--इति जगन्नथः । ३. एकचो बशो भष् -(१८९) इति भऽभावः । ४. दीप- जनबुध -(१४७चिर्विकल्पः । एकादश विध । हिरण्मयं हंसमत्रोधि नैषघः । ५. नबुद्ध कल्पद्रुमतां विहाय - इति रघुः । ६ . बुधशुधन -(३५३) परस्मैपदमेव । णिचश्च(पृ० १६) इयस्यापवादः । ७, केशव धृतद्युशद्वीर जय गोविन्द हरे–इति जयदेव ।