पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिवादयः ॥ ४ ॥ २४९ कर्मणि--कर्तरिवत् । णिचि–पादयति । ९. अपीपदत् । सनि--पितंसते । यङि - पनीर्द्यते । यलुकि – पनीपत्ति । कुत्सुपतव्यम् । पदनीयम् । पाथ। पैन्नः । पतुम् । पदनम् । पत्त्वा । प्रपद्य । उपदिष्णुः । पादुकः । सम्पत् । आपत् । पादः । पञ्चम्। पाद्यम् । पद्मम्। उद्-उद्वे अकर्म० उपद्यते । सम्- सम्परौ । बि-नाशे । विपद्यते । विपत् । विपतिः । प्रति=स्वीकारे- प्रतिपद्यते । उप=उपपद्यते । अभि+उप=अङ्गीकरणे=अभ्युपपद्यते= अङ्गीकरोति इत्यर्थः । निर्-निष्पत्तौ । बिभ्रति=विप्रतिपत्तौ । वि+ उन्व्युत्पत्तिः ॥ [४२२] खिदन्दैन्ये । अकर्म० । अनिट् । आत्मने० ॥ १. खिद्यते ॥ ५, चिद्विदे ॥ ६. खेत ।। ८. खित्सीष्ट । ९. अखिंत । अखिल्साताम् ॥ १०, अखेरस्यत । सनि“चिल्त्सिते । यङि-ञ्चेखिद्यते । यङ्लुकि चेति । कृत्सु-खिन्नः । खेतुम् । खित्वा । प्रखिश्च । खेदः । खिद्रम् ॥ [४२ ३] विदसत्तायाम् । अकर्म ० ) अनिट्। आरभने० ॥ १. विद्यते ॥ २. चिञ्चताम् ॥ ५. विविदे ॥ म० विंवि १. सनिमीमे--(२३४) सादेशः । २. नीग्धङ -(२१८) इति नीौ । ३. रदाभ्या--(२१) मिति दतयोर्नस्यम् ॥ ४. स्वसुखनिरभिलाषः ( खिद्यसे लोकहेतोः । ५ . लिङ्कसिचाधारमनेपदेषु (११५} । इति झिवान गुणः। स्कोg• ?रिति सलोपः । छुद्धि दशमं द्विधा ॥ ६. खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र – इति मेघः ॥ BA