पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४७ अभय ० ॥ दिवःदथ ॥ ४ ॥ [४१८] सुष = तितिक्षायाश्च । तितिक्षा = क्षमा । सकर्म । से । । १. मृष्यति-ते ॥ २. मृष्यतु-ताम् ! ३. अमृष्यत्-त ॥ ४. मृष्येत्-त ॥ ५, ५० ममर्ष | म० ममर्षिथ । उ० ममृषिव । आत्मने--प्र० ममृषे । म० ममृषेिपे । ममृषिध्वे । उ० ममृषिध वहे ॥ ६. मर्षिता ॥ १० मर्षितासि-से ॥ ८ ७ मर्चितास्मि-ताहे । ७. सर्षिष्यति-ते ॥ । . . मृष्बा-मर्पिषीष्ट॥ ९. अचैषीत्-अमर्षिषु । १०. अमर्षिष्यन्त | परिपूंष्यति । कर्मणि-मृष्यते । ९. अमर्षेि । णिचि -मर्षयाति-ते । ९. अममर्षत्-त-अमीमृषत् -त । सनि–~मिमर्षिषते-षति । यड़ि--मरी- मृष्यते । यङ्लुकि-ममृषीति-मर्मष्टि इत्यादि । कृत्सु-मर्षितव्यम् । मर्षणयिम् । स्मृष्यम् । अॅर्षितः । मृष्यन् । मृष्यमाणः । मर्षितुम् । भर्षणम् । मर्षित्वा-मृषित्वा । आमृष्य॥ [४१९] णहबन्धने । सकर्म० । अनिट् । उमय० ॥ १. नवति-ते । ५. प्र० ननाह ! नेदतुः । नेहुः । म७ नेहिथ ॥ • ननाह-ननह । नेहिव । आमनषदे--नेहे । ६. १ लुङि चतुर्थी विधा । २. परंवैध: । झियस्य कर्तुगामित्वेपि परस्मैपदमेव । ३. उन्नीत् । उपधाया अटुवर्णस्य स्थाने ऽङ्गा "वङ्परे ण । ४, भुषस्तितिक्षायाम् । सेण्निश्च किन्न स्यात्। तितिक्षथा अन्यत्र तु -अषद्युधृितं शक्यम् । अविस्पष्टभिखर्थः। ५ तृर्बिमूषिकृषेः काश्यपस्य । एभ्य से सेट क्त्या किन स्यात् । कित्त्वपक्षे कृङिति च (५० ४' इति गृणनिषेधः ।