पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ६ क्रुहद्धातुरूपावत्याम्- [४१५] तष=ऐर्श्वर्यं वा। अकर्म७ । अनि । आस्मने० ॥ १. तप्यते ॥ २, तप्यताम् ।। ३. अतप्यत ॥ ४, तप्येत । ५. तेपे ॥ तेपि ॥ ६. तप्त ॥ ७, तप्स्यते ॥ ८. तप्सीष्ट । ९. अतप्त । अतप्सातम् । १०, अतप्स्यत । [४१६] क्लिशउपतापे । अकर्म० } सेट् । आरमने० ।। १. क्लिश्यते ।। २. क्लिश्यताम् ॥ ३. अक्लिश्यत ॥ ४. ॥ ५, चिक्लिशे ।। ६. क्लेशिता ॥ ७. क्लेशिष्यते ॥ ८, ॥ ९. आक्लिष्ट ।।१०. अलेशिष्यत ॥ भाचे---क्लिश्यते । ९. अक्लेशि । णिचि--- क्लेशयति-ते ॥ ९, अचिन्निशत् -त । सनि--चेक्लेशियैते-चिक्लिशिंषते । यदुिर---क्लिश्यते यङ्लुकिञ्-चेक्लेष्टि-चेल्लीशीति । कृत्सु क्लेशितव्यम् । क्लेशनीयम् । क्लेश्यम् । क्रिशिंतः-क्लिष्टः । क्लेशितुम् । क्लेशनम् । क्लेशैः । क्लिशिवा- क्लिष्ट। परिक्लिश्य । [४१७] कागृध्दीसौ । अकर्म७ सेट् । आत्मने० ॥ १. काश्यते ॥ २, ऋश्यताम् ॥ ३. अकाइयत ॥ ४. काश्येत ॥ ५. चैवाशे । शेषे ‘गाधति’ (५) वत् । प्रकाशः । ए। १. अयं भ्रातुरैश्वर्यं वा इन उत्पादयति । २. क्रादिनियम दिए। ३. छाडि एकादशी विधा । ४ रलो व्युपधा -(१४१ दिति फिस्वाचिकल्पः । ५. क्लिशशः क्वनेिऽथो: । इङ्का स्यात् । ६. क्लेशः फलेन हि पुनर्नवतां विधते । इति कालिदासः ॥ ७. पतिरवनिपतीन तैश्चकाशे चतुर्भि: - इति २धुः ।