पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिघदयः ॥ ४ || २ ५ ३ [४०८मीती । अकर्म७ । अनिट् । आरमने० ॥ १. फीयते ॥ २. प्रीयताम् ॥ ३. अधीयत ॥ ४. प्रीयेत । ६. पेिग्निये । पिप्रियाते । पिप्रियिरे ॥ ६. प्रेता ।। ७. प्रेष्यते ॥ ८, प्रेषीष्ट । ९. अप्रेष्ट ॥ १०, अप्रेष्यत । भावे । प्रीयते । ९. अप्रायि । णिच –प्रययत । सनि–पिपीषते । यष्टिर – पेपीयते । यङ्लुकि“पेप्रर्याति-पेनेति । कृशु---प्रेतव्यः । प्रयणीयः । प्रेयः । प्रीतः प्रीयमाणः । प्रेतुम् । प्रयणम् । श्रीवा । बिभीय । प्रेष्यैः । श्रेयान् । प्रेम ! [४०९] शतनूकरणे । सकर्म७ । आनट् । परसै० ॥ १. श्यैति ॥ २. इयतु ॥ | ३. अश्यत् ! ४. श्येत् ॥ ५. प्र० सँगै । औशतुः। शशुः ॥ म • शशिथ-शश्चाथ । शशधुः । शश ॥ ७० शशौ । शशिव की शशिभ ॥ ६. शाता ॥ ७. - स्यति ॥ ८. शायात् शायास्ताम् ॥ ९. अशान् । अशाता । अशुः । पक्षे--"शासीत् । अशासिष्टाम् || १०. अशस्यत् । का ९ कमाणे--यते । चे---शाययति न ---शिासते यडि~~शाशायते । यङ्लुकि -शालूति -शाशासति । कृत्सु -–शत । । १. रा यमुनां हेमभक्कमतं भूमेः प्रवेणीमिव पश्यन् पिप्रिये । इति २धुः । २ प्रियस्थिर--इत्यादिना नादेश: ३. अतः इयामि । लए स्याच्छयनि । ४, आदैत्र उपदेशेऽशिति । (२६४) इत्यास्वम् । आत औ णलः (२६४) इत्यत्रम् । ५ आतो लोप इटि च। २६४६ ६ विभाषा घ्राधेट्श कछासः । ए० १० ॥ इति सिचो लुग्ध । छाडेि प्रथमा विश ॥ ७ मरम नभतां -(पृ० ११) इति इसके । चतुर्थे विघ ।