पृष्ठम्:बृहद्धातुरूपावलिः.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ २ वृह्द्धातुरूपाचश्याम् ५. लिल्ये । लिल्यते ॥ ६. लेता-लात ॥ ७. लेप्यते । लास्यते । ८. लेषीष्ट । ९. अलेष्ट–अलास्त ॥ भावे— लीयते । ५ . लिलीये । ९. अल्लायि ॥ णिचि- बिनैयति - बिलथयति -विलीलयति - विलेपयति । जटाभिर्लपयते== पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुळापयते = अभिभवतीत्यर्थः । बारूमुळाषयतेवञ्चयतीत्यर्थः । सनि---लिलीपते । यडि--लेलीयते । यङ्लुकि—लेलयीति-लेलेति । छन्सु-लेतव्यम्-लातव्यम् । नयनी अत्र । लानीयम् । लेयः-लायः । लीनैः। लीयमानः। लातुम्-लेतुम् । ( विलयमम् । लयनम्- लानम् । कीवा । विलीय-चिलाय ॥ [४०७] ई-गतौ । सकर्म । अनि । आत्मने० ॥ १. ईयते ॥ २. ईयताम् ॥ ३, ऐयत ॥ ४, ईयेत ॥ ५. अयाचते ! ६. एता ।। ७, एष्यते ॥ ८. एष्ठ । ९. ऐष्ट ॥ १२. गेष्यत । कर्मणि —ईयते । णिचि-आययति-ते । सनि-~ ~ इषिषते । कृत्थु-पेतव्यम् । अयनीयम् । एयम् । उपेयम् । इतः । ईयमानः। एतुम् । अयनम् । ईत्या । प्रेय । प्रतीय । १ विभाषा लीयतेः । लीलीडोराव व स्य एजिवषये ल्यपि च । २ लीलानृण्वुकायन्यतरस्यां स्नेहनिपातने । लीयतेलतेश्च क्रमानुग्छ- कावगमौ वा स्तो पौ नेहद्रवे । जुकि ‘विलीनयाति’ इति रूपम् ॥ ३. वृद्धया. यादेशौ । ४ लुगागमे रूपम् ॥ ५. पुगागमे रूपम् । ६ लियः सम्मा- ननशालिनीकरणयोश्च । लीलयोर्धन्तयोरात्मनेपदं स्यादकर्तुगेपि फले पूजा भिभवयोः प्रलम्भनं चास्यै । ७ माधय मनसिजविशिखभयादिच भ१धन या मयि लीना - इति जयदेवः ।