पृष्ठम्:बृहद्देवता.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ vi. 61 इदमादित्यदेवत्यं तिसृभिस्वदिति स्तुता । षष्ठ्या चतुर्थ्या सप्तम्या उतेत्याविन्युगष्टमी ॥४९॥ स्तुताः शमिति पच्छस्तु अग्निसूर्यानिलास्त्रयः | वरुणार्यममित्राणां प्रगायो यमिति स्तुतिः ॥ ५० ॥ आग्रेये स्तुती राजर्षेस् त्रसदस्योरदादिति | B पञ्चाशतं वधूनां च गवां तिस्राव सप्ततीः ॥५१॥ Bअयोष्ट्राणां तथैवासौ वासांसि विविधानि च । Bरत्नानि वृषभं श्यावं तासामग्रेसरं पतिम् ॥५२॥ B कृत्वा दारानृषिर्गछन् इन्द्रायैतच्छशंस च । Bवयं सूक्तेन शक्रं च प्रीतस्तेन शचीपतिः ॥ ५३॥ Bऋषे वरं वृणीष्वेति प्रहस्तमृषिरब्रवीत् । B काकुत्स्यकन्याः पञ्चाशद् युगपद्रमये प्रभो ॥ ५४ ॥ Bकामतो बहुरूपत्वं यौवनं चाक्षयां रतिम् । Bशङ्कनिधिं पद्मनिधिं मद्गृहेष्वनपायिनम् ॥५५॥ Bप्रासादान् विश्वकर्मा सौ सौवर्णास्त्वत्प्रसादतः । Bकुर्वीत पुष्पवाटीं च पृथक्तासां सुरदुमैः ॥ १६ ॥ Bमा भूत्सपत्नीस्पधीसां सर्वमस्त्विति चाब्रवीत् । आ गन्त मारुतं सूक्तं वयमित्यैन्द्रमुत्तरम् ॥५७ ॥ काण्वस्य सोभरेश्चैव यजतो वंशजैः सह । कुरुक्षेत्रे यवाञ्चक्षुर् हवींषि विविधानि च ॥ ५४॥ आखवः सोऽभितुष्टाव इन्द्रं चित्रं सरस्वतीम् । Bइन्द्रो वेत्यनयची स दानशक्तिं प्रकाशयन् ॥ ५९॥ B आखुराजोऽभिमानाच्च प्रहर्षितमनाः स्वयम् | संस्तुतो देववचित्र ऋषये तु गवां ददौ ॥ ६० ॥ अयुतानां सहस्रं वै निजयाह स्तुवनृषिः । 69] [-RV. viii. 21 १० ॥ ११॥ १२ ॥