पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५–९. कलक्षणम् कलेन उपस्तप्रश्नस्य पुनरनुवादः अशनमाधतीतवादिवर्णनेनडरणम् एष त्रययुत्थानवर्णनम् वल्यपाण्डित्यमौनविधानम् अनाविष्काराधिकरणम् सहकार्यन्तरविध्यधिकरणम् अन्तराभूतग्रामाधिकरणम् २२३ २२४ २१५ २२७ ॐ .... २२८ ... २२९ ५-६. प्रथमगार्गीप्रामाणम् गाग्र्या अमद्यधारण प्रश्नाः उत्सराणि च अतिप्रश्नकरणात् गार्गीभर्सनम् २३२ ५७उद्दालकब्राह्मणम् उद्दालकस्य सूत्रान्तर्याम्युभयविषयकः प्रश्नः वध्युः सुत्रमिति प्रयुतम् । पृथिव्याद्यन्तर्वर्तिनः पश्यामृतस्यान्तर्यामिनोक्तिः २३५ ... २३७ २३८ प्रघट्टथविवरणम् अन्तर्यामिणः अदृष्टत्वविशिष्टदष्टत्वादिवर्णनम् अन्तर्याधिकरणम् ज्ञाधिकरणम् परायाधिकरणम् ज्योतिराद्यधिष्ठानाधिकरणम् २४० .... २४३ २४७

  • ..

२४९ ५-८, द्वितीयगागब्राह्मणम् यूनुर्गा सर्वकर्याधारप्रश्नः अयकृताकाशकथनेन संयुतम् पुनः तदधtgश्रः २५ ७ • १५१ २५२