पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४-६, वंशन लणए गुरुभक्षरनिर्देशः ५-१ अश्वलब्राह्मणम् जनकयज्ञे कुरुपवालदेशीयाक्षणसमवायः .. जनक्रेन द्रसिंशय गोसहस्रप्रदानम् । याज्ञवल्क्येन शिष्यद्वारा गामुदञ्जनम् सदसि परीक्षरग्मे अश्वलस्य मुयुमोचकहोत्रादिविषये प्रश्नः याज्ञवल्क्यस्योशणि च १९ २०॥ • २० १ 6।। ५-२. आर्तभागब्राह्मणम् आर्तभागस्य प्रहातिग्रहविषये प्रश्नः उतव मृयुर्वेयानम्, तमश्नः उत्तरस्य मणकाले प्राणोक्रमणभवभावमश्नः उतञ्च मृतपुरुषरियागिवस्तुविषयप्रश्नः उदस्य ११ मृतपुरुDभवनस्थानतः आर्तभागं सजना हसि मील संमस्य कर्मानुगुण मियुकथनम् ५-३ भुज्युम्राह्मणम् भुज्युन। पारिक्षितः कुत्र गता इति प्रश्नकरणम् तदुक्तधर्वामिहितरीत्या अश्वमेधयाजिगतिानादिवर्णनेन युर्गणम् ५-४, उषस्तत्रालणम् उषस्तेन अपरोक्षसर्वान्तन्नवमश्नः माणितृचादि विशिष्टतारमिनिरुपणम् उपतालयादिवर्णनं न दृष्टेरिति श्रुत्यर्थं विचारश्च ...२२१ - २२